Loading...
अथर्ववेद > काण्ड 4 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 7
    सूक्त - बादरायणिः देवता - वाजिनीवान् ऋषभः छन्दः - त्र्यवसाना पञ्चपदानुष्टुब्गर्भा पुरउपरिष्टाज्ज्योतिष्मती जगती सूक्तम् - वाजिनीवान् ऋषभ सूक्त

    अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः। य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    अ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । अ॒यम् । घा॒स: । अ॒यम् । व्र॒ज: । इ॒ह । व॒त्साम् । नि । ब॒ध्नी॒म॒: । य॒था॒ऽना॒म् । व॒: । ई॒श्म॒हे॒ । स्वाहा॑ ॥३८.७॥


    स्वर रहित मन्त्र

    अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। अयं घासो अयं व्रज इह वत्सां नि बध्नीमः। यथानाम व ईश्महे स्वाहा ॥

    स्वर रहित पद पाठ

    अन्तरिक्षेण । सह । वाजिनीऽवन् । कर्कीम् । वत्साम् । इह । रक्ष । वाजिन् । अयम् । घास: । अयम् । व्रज: । इह । वत्साम् । नि । बध्नीम: । यथाऽनाम् । व: । ईश्महे । स्वाहा ॥३८.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 7

    भावार्थ -
    हे (वाजिनीवन्) चितिशक्ति के स्वामिन् आत्मन् ! तू (अन्तरिक्षेण सह) उस अन्तर्यामी प्रभु के साथ मिला रह। और हे (वाजिन्) योगिन् ! (इह) उसी में (कर्कीम् वत्साम् रक्ष) अपनी: ज्योतिष्मती प्रज्ञा रूप देहवासिनी गौ को लगाये रख। (अयं) यह आनन्दमय प्रभु इस विशेषकर प्रज्ञारूप गौ के लिये (घासः) घास या खाद्य, परम उपभोग्य पदार्थ है। (अयं व्रजः) यही इस गौ के लिये परम विश्रामस्थली है। (इह वत्साम् निबध्नीमः) यहां इस बछड़ी, गाय को बांधते हैं। (वः) तुम समस्त प्राणों पर (यथा-नाम) सुखपूर्वक वश करके (ईश्महे) तुम्हें वश करते हैं और अध्यात्म ऐश्वर्य प्राप्त करते हैं। (स्वाहा) यह आत्मा परमात्मा में आहुतिरूप में पड़कर मोक्ष को प्राप्त हो जाता है।

    ऋषि | देवता | छन्द | स्वर - बादरायणिर्ऋषिः। अप्सरो ग्लहाश्च देवताः। १, २ अनुष्टुभौ। ३ षट्पदा त्र्यवसाना जगती। ५ भुरिग् जगत्यष्टिः। ६ त्रिष्टुप्। ७ त्र्यवसाना पञ्चपदाऽनुष्टुव् गर्भा परोपरिष्टात् ज्योतिष्मती जगती। सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top