Loading...
अथर्ववेद > काण्ड 5 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 7
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - विराड्जगती सूक्तम् - अमृता सूक्त

    उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒ण्वन्नसु॑रा॒त्मा त॒न्वस्तत्सु॒मद्गुः॑। उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ॥

    स्वर सहित पद पाठ

    उ॒त । अ॒मृत॑ऽअसु: । व्रत॑: । ए॒मि॒ । कृ॒ण्वन् । असु॑: । आ॒त्मा । त॒न्व᳡: । तत् । सु॒मत्ऽगु॑: ।उ॒त । वा॒ । श॒क्र: । रत्न॑म् । दधा॑ति । ऊ॒र्जया॑ । वा॒ । यत् । सच॑ते । ह॒वि॒:ऽदा: ॥१.७॥


    स्वर रहित मन्त्र

    उतामृतासुर्व्रत एमि कृण्वन्नसुरात्मा तन्वस्तत्सुमद्गुः। उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥

    स्वर रहित पद पाठ

    उत । अमृतऽअसु: । व्रत: । एमि । कृण्वन् । असु: । आत्मा । तन्व: । तत् । सुमत्ऽगु: ।उत । वा । शक्र: । रत्नम् । दधाति । ऊर्जया । वा । यत् । सचते । हवि:ऽदा: ॥१.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 7

    भावार्थ -
    मैं पुरुष, गृहस्थ (अमृत-असुः) अमृतरूप परमात्मा के आश्रय पर जीने वाला या स्वयं अमर, दीर्घ जीवन वाला, (व्रतः) ज्ञानवान् होकर भी (कृण्वन्) कर्म करता हुआ ही (तत्) उस परब्रह्म को (एमि) प्राप्त करता हूं। मैं ही (तन्वः) इस शरीर का (असुः) प्राण, (सुमद्-गुः) उत्तम रीति से सुप्रसन्न इन्द्रियों से युक्त आत्मा हूं। (उत वा) और (शक्रः) शक्तिमान् परमात्मा ही उस (रत्नं) रमण करने योग्य, अति उत्तम मोक्ष या ज्ञान का (दधाति) प्रदान करता है जिसे (हविः-दाः) अन्न और ज्ञान रूप या प्राणापान रूप हवि का आत्माग्नि में हवन करने वाला यजमान रूप आत्मा (ऊर्जया) अपनी शक्ति से (सचते) भोगता है।

    ऋषि | देवता | छन्द | स्वर - बृहद्दिवा अथर्वा ऋषिः। वरुणो देवता। १-४, ६, ८ त्रिष्टुभः। ५ पराबृहती त्रिष्टुप्। ७ विराट्। ९ त्र्यवसाना सप्तपदा अत्यष्टिः। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top