अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 8
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - अमृता सूक्त
उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑। दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ॥
स्वर सहित पद पाठउ॒त । पु॒त्र: । पि॒तर॑म् । क्ष॒त्रम् । ई॒डे॒ । ज्ये॒ष्ठम् । म॒र्याद॑म् । अ॒ह्व॒य॒न् । स्व॒स्तये॑ । दर्श॑न् । नु । ता: । व॒रु॒ण॒ । या:। ते॒ । वि॒ऽस्था: । आ॒ऽवर्व्र॑तत: । कृ॒ण॒व॒: । वपूं॑षि ॥१.८॥
स्वर रहित मन्त्र
उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये। दर्शन्नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥
स्वर रहित पद पाठउत । पुत्र: । पितरम् । क्षत्रम् । ईडे । ज्येष्ठम् । मर्यादम् । अह्वयन् । स्वस्तये । दर्शन् । नु । ता: । वरुण । या:। ते । विऽस्था: । आऽवर्व्रतत: । कृणव: । वपूंषि ॥१.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 8
विषय - जगत् स्रष्टा का वर्णन।
भावार्थ -
(उत) और (पुत्रः) पुत्र भी (क्षत्रं पितरं) बलस्वरूप, कष्टों से बचाने वाले अपने बलवान् पिता का (ईडे) आश्रय लेता है, क्योंकि ऋषियों ने (स्वस्तये) कल्याण के लिये ही (ज्येष्ठं) ज्येष्ठ, बड़े पुत्र को ही (मर्यादम्) मर्यादा स्थापन करने वाला (अह्वयन्) बतलाया है। हे (वरुणः) सर्वश्रेष्ठ प्रभो ! आप ही (आ-वर्व्रततः) निरन्तर वर्त्तमान, या संसार अथवा देह से देह में भ्रमण करने वाले आत्मा के (वपूंषि) देहों को (कृणवः) बनाते हो, इसलिये (याः ते वि-स्थाः) जो आपकी व्यवस्थाएं हैं (ता नु) चे (दर्शन) हमें दीखें। हम उनको जानें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बृहद्दिवा अथर्वा ऋषिः। वरुणो देवता। १-४, ६, ८ त्रिष्टुभः। ५ पराबृहती त्रिष्टुप्। ७ विराट्। ९ त्र्यवसाना सप्तपदा अत्यष्टिः। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें