अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 2
न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे। केन॒ नु त्वम॑थर्व॒न्काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः ॥
स्वर सहित पद पाठन । कामे॑न । पुन॑:ऽमघ: । भ॒वा॒मि॒ । सम् । च॒क्षे॒ । कम् । पृश्नि॑म् । ए॒ताम् । उप॑ । अ॒जे॒ । केन॑ । नु । त्वम् । अ॒थ॒र्व॒न् । काव्ये॑न । केन॑ । जा॒तेन॑ । अ॒सि॒ । जा॒तऽवे॑दा: ॥११.२॥
स्वर रहित मन्त्र
न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे। केन नु त्वमथर्वन्काव्येन केन जातेनासि जातवेदाः ॥
स्वर रहित पद पाठन । कामेन । पुन:ऽमघ: । भवामि । सम् । चक्षे । कम् । पृश्निम् । एताम् । उप । अजे । केन । नु । त्वम् । अथर्वन् । काव्येन । केन । जातेन । असि । जातऽवेदा: ॥११.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 2
विषय - ईश्वर के साथ साथ राजा का वर्णन।
भावार्थ -
पूर्व प्रश्न का उत्तर वरुण स्वयं देता है कि—(कामेन) केवल इच्छा मात्र से ही मैं (पुनर्मघः) बहुत धन सम्पत्ति वाला (न भवामि) नहीं हो जाता हूं। प्रत्युत (पृश्निम् सं चक्षे) इस पृश्नी, पृथिवी रूप गौ की मैं खूब देख भाल करता हूं और (एताम् उपाजे) इसके सदा समीप रह कर इसकी सेवा और पालन करता हूं। उत्तरार्ध भाग में विद्वान् वेदज्ञ से प्रश्न करते हैं कि—हे (अथर्वन्) विद्वन् ! अथर्वविद्या-ब्रह्म-विद्या के ज्ञाता ब्राह्मण ! (केन नु काव्येन) तू किस नु काव्य, विद्वान के बनाये, ज्ञानमय ग्रन्थ से और (केन जातेन) किस विधान से (जातवेदाः, असि) समस्त वेदों को जानने वाला और सब पदार्थों का ज्ञाता होगया है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरुणो देवता। १ भुरिक् अनुष्टुप्। ३ पंक्तिः। ६ पञ्चपदातिशक्वरी। ११ त्र्यवसाना षट्पदाऽष्टिः। २, ४, ५, ७-१० अनुष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें