अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 10
स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद्यन्ना॑वे॒षा स॒मा जा। ददा॑मि॒ तद्यत्ते॒ अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि ॥
स्वर सहित पद पाठस॒मा । नौ॒ । बन्धु॑: । व॒रु॒ण॒ । स॒मा । जा । वेद॑ । अ॒हम् ।तत् । यत् । नौ॒ । ए॒षा । स॒मा । जा । ददा॑मि । तत् । यत् । ते॒ । अद॑त्त: । अस्मि॑ । युज्य॑: । ते॒ । स॒प्तऽप॑द: । सखा॑ । अ॒स्मि॒ ॥११.१०॥
स्वर रहित मन्त्र
समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन्नावेषा समा जा। ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥
स्वर रहित पद पाठसमा । नौ । बन्धु: । वरुण । समा । जा । वेद । अहम् ।तत् । यत् । नौ । एषा । समा । जा । ददामि । तत् । यत् । ते । अदत्त: । अस्मि । युज्य: । ते । सप्तऽपद: । सखा । अस्मि ॥११.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 10
विषय - ईश्वर के साथ साथ राजा का वर्णन।
भावार्थ -
हे वरुण राजन् ! (नौ) हम दोनों की (समा बन्धुः) समान ही बन्धुता है। और अपने दोनों की (जा) जाति और रूप को मैं (समा वेद) समान ही जानता हूं। (तत् यत् नौ एषा समा जा) तो क्योंकि हम दोनों की समान जाति है अतः (यत् ते अदत्तः) अभी तक जो पदार्थ मैंने तुझे नहीं सौंपा (तद् ददामि) उसे भी मैं समर्पित करता हूं। (ते युज्यः सप्तपदः सखा अस्मि) मैं तेरे सदा संग रहने वाला, या योग समाधि से गम्य, सप्त शीर्षण्य प्राणों के संयम से जानने योग्य ‘सप्तपद सखा’ अर्थात् परममित्र हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरुणो देवता। १ भुरिक् अनुष्टुप्। ३ पंक्तिः। ६ पञ्चपदातिशक्वरी। ११ त्र्यवसाना षट्पदाऽष्टिः। २, ४, ५, ७-१० अनुष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें