अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 8
मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि। स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु ॥
स्वर सहित पद पाठमा । मा॒ । वो॒च॒न् । अ॒रा॒धस॑म् । जना॑स: । पुन॑: । ते॒ । पृश्नि॑म् । ज॒रि॒त॒: । द॒दा॒मि॒ । स्तो॒त्रम् । मे॒ । विश्व॑म् । आ । या॒हि॒ । शची॑भि: । अ॒न्त: । विश्वा॑सु । मानु॑षीषु । दि॒क्षु॥११.८॥
स्वर रहित मन्त्र
मा मा वोचन्नराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि। स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥
स्वर रहित पद पाठमा । मा । वोचन् । अराधसम् । जनास: । पुन: । ते । पृश्निम् । जरित: । ददामि । स्तोत्रम् । मे । विश्वम् । आ । याहि । शचीभि: । अन्त: । विश्वासु । मानुषीषु । दिक्षु॥११.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 8
विषय - ईश्वर के साथ साथ राजा का वर्णन।
भावार्थ -
हे उपासक ! (जनासः) लोग (अराधसं मा मा वोचन्) मुझको कभी अराधनीय वा अनीश्वर न कहें, ऐसा तू उन्हें उपदेश कर। मैं, हे (जरितः) स्तुतिशील, विद्वन् ! (ते) तेरे जैसे उपासकों को (पृश्निं) इस समग्र पृथिवी का (ददामि) दान करता हूं। हे उपासक ! (शचीभिः) अपनी शक्तियों द्वारा तू (विश्वासु मानुषीषु) समस्त मनुष्य प्रजानों में और (दिक्षु) समस्त दिशाओं के (अन्तः) भीतर (मे) मेरे (विश्वम्) समस्त (स्तोत्रं) वैदिक स्तोत्रों को (आ याहि) प्राप्त कर और उनका उपदेश कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरुणो देवता। १ भुरिक् अनुष्टुप्। ३ पंक्तिः। ६ पञ्चपदातिशक्वरी। ११ त्र्यवसाना षट्पदाऽष्टिः। २, ४, ५, ७-१० अनुष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें