अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
पूर्वो॑ दुन्दुभे॒ प्र व॑दासि॒ वाचं॒ भूम्याः॑ पृ॒ष्ठे व॑द॒ रोच॑मानः। अ॑मित्रसे॒नाम॑भि॒जञ्ज॑भानो द्यु॒मद्व॑द दुन्दुभे सू॒नृता॑वत् ॥
स्वर सहित पद पाठपूर्व॑: । दु॒न्दु॒भे॒ ।प्र । व॒दा॒सि॒ । वाच॑म् । भूम्या॑: । पृ॒ष्ठे । व॒द॒ । रोच॑मान: । अ॒मि॒त्र॒ऽसे॒नाम् । अ॒भि॒ऽजञ्ज॑भान: । द्यु॒मत् । व॒द॒ । दु॒न्दु॒भे॒ । सू॒नृता॑ऽवत् ॥२०.६॥
स्वर रहित मन्त्र
पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः। अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत् ॥
स्वर रहित पद पाठपूर्व: । दुन्दुभे ।प्र । वदासि । वाचम् । भूम्या: । पृष्ठे । वद । रोचमान: । अमित्रऽसेनाम् । अभिऽजञ्जभान: । द्युमत् । वद । दुन्दुभे । सूनृताऽवत् ॥२०.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 6
विषय - दुन्दुभि या युद्धवीर राजा का वर्णन।
भावार्थ -
हे (दुन्दुभे) विजय के नारे ! (पूर्वः) तू युद्ध से पूर्व बजाया जाता है। हे राजन् ! (भूम्याः पृष्ठे) भूमि की पीठ पर तू (वाचं) वाणी (प्र वदासि) बोलता है, आज्ञाएं देता है। तू (रोचमानः) अति शोभायमान होकर (वद) आज्ञा दे। और हे दुन्दुभे ! या राजन् ! तू अपने विजय घोष से अमित्र - सेनाम्) शत्रु की सेना को (अभि-भञ्जमानः) तोड़ता फोड़ता हुआ, (द्युमत्) चमत्कारकारी, (सूनृता-वत्) मनोहर वाणियों से युक्त संदेश को (वद) बतला।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। वानस्पत्यो दुन्दुभिर्देवता। सपत्न सेनापराजयाय देवसेना विजयाय च दुन्दुभिस्तुतिः। १ जगती, २-१२ त्रिष्टुभः। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें