Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्। अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ॥

    स्वर सहित पद पाठ

    अ॒न्त॒रा । इ॒मे इति॑ । नभ॑सी॒ इति॑ । घोष॑: । अ॒स्तु॒ । पृथ॑क् । ते॒ । ध्व॒नय॑: । य॒न्तु॒ । शीभ॑म् । अ॒भि । क्र॒न्द॒। स्त॒नय॑ । उ॒त्ऽपिपा॑न: । श्लो॒क॒ऽकृत् । मि॒त्र॒ऽतूर्या॑य । सु॒ऽअ॒र्धी ॥२०.७॥


    स्वर रहित मन्त्र

    अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम्। अभि क्रन्द स्तनयोत्पिपानः श्लोककृन्मित्रतूर्याय स्वर्धी ॥

    स्वर रहित पद पाठ

    अन्तरा । इमे इति । नभसी इति । घोष: । अस्तु । पृथक् । ते । ध्वनय: । यन्तु । शीभम् । अभि । क्रन्द। स्तनय । उत्ऽपिपान: । श्लोकऽकृत् । मित्रऽतूर्याय । सुऽअर्धी ॥२०.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 7

    भावार्थ -
    हे दुन्दुभे ! विजय के नक्कारे ! (इमे नभसी अन्तः) इन दोनों द्यौ और पृथिवी, ज़मीन और आस्मान के बीच में (ते घोषः अस्तु) तेरा विजय-घोष हो। (ते ध्वनयः) तेरी आवाज़ें (पृथक्), अलग २ नाना दिशाओं में (शीभम् यन्तु) शीघ्रता से फैल जावें, तू (उत्पिपानः) बढ़ २ कर (श्लोककृत) यश को बढ़ाने वाला (मित्र सूर्याय) अपने मित्र राजाओं की भेरी के लिये (स्वर्धी) उत्तम रीति से सुसम्पन्न या स्पर्धालु होकर (स्तनय) गर्जना कर और (अभिक्रन्द) खूब आवाज़ कर।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। वानस्पत्यो दुन्दुभिर्देवता। सपत्न सेनापराजयाय देवसेना विजयाय च दुन्दुभिस्तुतिः। १ जगती, २-१२ त्रिष्टुभः। द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top