अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 10
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥
स्वर सहित पद पाठयत् । त्वम् । शी॒त: । अथो॒ इति॑ । रू॒र: । स॒ह । का॒सा । अवे॑पय: । भी॒मा: । ते॒ । त॒क्म॒न् । हे॒तय॑: । ताभि॑: । स्म॒ । परि॑ । वृ॒ङ्गि॒ध । न॒: ॥२२.१०॥
स्वर रहित मन्त्र
यत्त्वं शीतोऽथो रूरः सह कासावेपयः। भीमास्ते तक्मन्हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥
स्वर रहित पद पाठयत् । त्वम् । शीत: । अथो इति । रूर: । सह । कासा । अवेपय: । भीमा: । ते । तक्मन् । हेतय: । ताभि: । स्म । परि । वृङ्गिध । न: ॥२२.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 10
विषय - ज्वर का निदान और चिकित्सा।
भावार्थ -
(यत्) जब (त्वं शीतः) तू शीत है, सर्दी देकर आता है (अथो रूरः) तब अधिक पीड़ादायक या तापदायक होता है। और (कासा सह) खांसी के साथ तू शरीर को (अवेपयः) कंपा डालता है। हे (तक्मन्) ज्वर ! (ते हेतयः) तेरे शस्त्र (भीमाः) बड़े भयानक हैं। (ताभिः) उनसे (नः) हमें (परि वृङ्धि स्म) बचाये रख।
टिप्पणी -
अग्निर्वैरूरः। तां० ७। ५। १०॥
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरसो ऋषयः। तक्मनाशनो देवता। १, २ त्रिष्टुभौ। (१ भुरिक्) ५ विराट् पथ्याबृहती। चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें