Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 11
    सूक्त - अथर्वा देवता - सर्वात्मा रुद्रः छन्दः - पङ्क्तिः सूक्तम् - ब्रह्मविद्या सूक्त

    इन्द्र॑स्य गृ॒होऽसि॑। तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । गृ॒ह: । अ॒सि॒ । तम् । त्वा॒ । प्र । प॒द्ये॒ । तम् । त्वा॒ । वि॒शा॒मि॒ । सर्व॑ऽगु: । सर्व॑ऽपुरुष: । सर्व॑ऽआत्मा । सर्व॑ऽतनू: । स॒ह । यत् । मे॒ । अस्ति॑ । तेन॑ ॥६.११॥


    स्वर रहित मन्त्र

    इन्द्रस्य गृहोऽसि। तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन्मेऽस्ति तेन ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । गृह: । असि । तम् । त्वा । प्र । पद्ये । तम् । त्वा । विशामि । सर्वऽगु: । सर्वऽपुरुष: । सर्वऽआत्मा । सर्वऽतनू: । सह । यत् । मे । अस्ति । तेन ॥६.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 11

    भावार्थ -
    शरणागतों को उपदेश है कि वे राजा से कहें कि (इन्द्रस्य गृहः असि) इन्द्र = ऐश्वर्यशील उस राजशक्ति का तू गृह = आश्रय-स्थान है। हे राजन् ! (तं त्वा प्रपद्ये) मैं तेरी शरण हो, तुझे प्राप्त होता हूं, (तं त्वा प्र विशामि) उस परमशक्तिमान् की सेवा में प्रविष्ट अर्थात् भर्ती होता हूं। मैं (सर्वगुः) अपनी सब गौओं, इन्द्रियों सहित, (सर्व-पुरुषः) सब पुरुषों सहित, (सर्वात्मा) सब मन और (सर्व-तनूः) सम्पूर्ण शरीर और (यत् मे अस्ति तेन) और जो भी मेरा है उसके सहित तेरी शरण होता हूं। राजा जिनको अपने साथ मिलावे उनसे इस प्रकार का प्रतिज्ञापत्र लिखा कर अपने साथ लेकर उनको अपनी सेना आदि के कार्यों में नियुक्त करे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १ सोमरुदौ, ब्रह्मादित्यौ, कर्माणि रुद्रगणाः हेतिश्च देवताः। १ त्रिष्टुप्। २ अनुष्टुप्। ३ जगती। ४ अनुष्टुबुष्णिक् त्रिष्टुब्गर्भा पञ्चपदा जगती। ५–७ त्रिपदा विराड् नाम गायत्री। ८ एकावसना द्विपदाऽनुष्टुप्। १० प्रस्तारपंक्तिः। ११, १३, पंक्तयः, १४ स्वराट् पंक्तिः। चतुर्दशर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top