अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 8
सूक्त - अथर्वा
देवता - सोमारुद्रौ
छन्दः - एकावसाना द्विपदार्च्यनुष्टुप्
सूक्तम् - ब्रह्मविद्या सूक्त
मु॑मु॒क्तम॒स्मान्दु॑रि॒ताद॑व॒द्याज्जु॒षेथां॑ य॒ज्ञम॒मृत॑म॒स्मासु॑ धत्तम् ॥
स्वर सहित पद पाठमु॒मु॒क्तम् । अ॒स्मान् । दु॒:ऽइ॒तात् । अ॒व॒द्यात् । जु॒षेथा॑म् । य॒ज्ञम् । अ॒मृत॑म् । अ॒स्मासु॑ । ध॒त्त॒म् ॥६.८॥
स्वर रहित मन्त्र
मुमुक्तमस्मान्दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥
स्वर रहित पद पाठमुमुक्तम् । अस्मान् । दु:ऽइतात् । अवद्यात् । जुषेथाम् । यज्ञम् । अमृतम् । अस्मासु । धत्तम् ॥६.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 8
विषय - जगत्-स्रष्टा और राजा का वर्णन।
भावार्थ -
हे राजन् और सेनापते ! आप दोनों (अस्मान्) हम प्रजाजनों कों (अवद्याद्) निन्दनीय (दुरिताद्) दुराचार से (मुमुक्तम्) मुक्त करें। और (यज्ञं) हमारे संगठन को (जुषेथाम्) आप प्रेम से देखें और उसमें योग दें। और (अस्मासु) हम में (अमृतम्) जीवन और ज्ञान स्थापित करें, तथा अमृत अर्थात् मृत्यु और शत्रु से होने वाले भय का पूर्ण प्रतिकार (धत्तम्) करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १ सोमरुदौ, ब्रह्मादित्यौ, कर्माणि रुद्रगणाः हेतिश्च देवताः। १ त्रिष्टुप्। २ अनुष्टुप्। ३ जगती। ४ अनुष्टुबुष्णिक् त्रिष्टुब्गर्भा पञ्चपदा जगती। ५–७ त्रिपदा विराड् नाम गायत्री। ८ एकावसना द्विपदाऽनुष्टुप्। १० प्रस्तारपंक्तिः। ११, १३, पंक्तयः, १४ स्वराट् पंक्तिः। चतुर्दशर्चं सूक्तम्।
इस भाष्य को एडिट करें