अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 3
स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑। तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥
स्वर सहित पद पाठस॒हस्र॑ऽधारे । ए॒व । ते । सम् । अ॒स्व॒र॒न् । दि॒व: । नाके॑ । मधु॑ऽजिह्वा: । अ॒स॒श्चत॑: । तस्य॑ । स्पश॑: । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑य: । प॒देऽप॑दे । पा॒शिन॑: । स॒न्ति॒ । सेत॑वे ॥६.३॥
स्वर रहित मन्त्र
सहस्रधार एव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः। तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥
स्वर रहित पद पाठसहस्रऽधारे । एव । ते । सम् । अस्वरन् । दिव: । नाके । मधुऽजिह्वा: । असश्चत: । तस्य । स्पश: । न । नि । मिषन्ति । भूर्णय: । पदेऽपदे । पाशिन: । सन्ति । सेतवे ॥६.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 3
विषय - जगत्-स्रष्टा और राजा का वर्णन।
भावार्थ -
(दिवः) ज्ञानस्वरूप, प्रकाशमय परमात्मा के उस (नाके) परम सुखमय (सहस्र-धारे) सहस्रों धारण-शक्तिसम्पन्न लोक में (एव) ही (ते) वे नाना मुक्त जीव (असश्चतः) स्थिर, कूटस्थ, निश्चल, शान्तस्वभाव होकर (मधु-जिह्वाः) मधुर रसना से, ज्ञानमयी मनोहर वाणी सहित (सम्-अस्वरन्) वेद- ज्ञान का गान करते हैं। (तस्य) उस परमेश्वर के (भूर्णयः) समस्त संसार के भरण पोषण करने या धर पकड़ने वाले (स्पशः) सब के चरित्रों को देखने वाले नियम रूप दूत (न निमिषन्ति) एक क्षण भी असावधान होकर आंख नहीं झपकते। प्रत्युत अनर्थकारियों को (सेतवे) बांधने के लिये तो वे (पदे-पदे) पद २ पर (पाशिनः) हाथों में पाश, दण्ड या फन्दा लिये हुए (सन्ति) खड़े हैं। वे सज्जनों का पालन और दुष्टों का दमन करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १ सोमरुदौ, ब्रह्मादित्यौ, कर्माणि रुद्रगणाः हेतिश्च देवताः। १ त्रिष्टुप्। २ अनुष्टुप्। ३ जगती। ४ अनुष्टुबुष्णिक् त्रिष्टुब्गर्भा पञ्चपदा जगती। ५–७ त्रिपदा विराड् नाम गायत्री। ८ एकावसना द्विपदाऽनुष्टुप्। १० प्रस्तारपंक्तिः। ११, १३, पंक्तयः, १४ स्वराट् पंक्तिः। चतुर्दशर्चं सूक्तम्।
इस भाष्य को एडिट करें