अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 2
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - शत्रुनाशन सूक्त
इ॒न्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु। इ॒म ऐ॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे। तेभिः॑ शकेम वी॒र्यं जात॑वेद॒स्तनू॑वशिन् ॥
स्वर सहित पद पाठइन्द्र॑ । आ । या॒हि॒ । मे॒ । हव॑म् । इ॒दम् । क॒रि॒ष्या॒मि॒ । तत् । शृ॒णु॒ । इ॒मे । ऐ॒न्द्रा: । अ॒ति॒ऽस॒रा: । आऽकू॑तिम् । सम् । न॒म॒न्तु॒ । मे॒ । तेभि॑: । श॒के॒म॒ । वी॒र्य᳡म् । जात॑ऽवेद: । तनू॑ऽवशिन् ॥८.२॥
स्वर रहित मन्त्र
इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु। इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे। तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥
स्वर रहित पद पाठइन्द्र । आ । याहि । मे । हवम् । इदम् । करिष्यामि । तत् । शृणु । इमे । ऐन्द्रा: । अतिऽसरा: । आऽकूतिम् । सम् । नमन्तु । मे । तेभि: । शकेम । वीर्यम् । जातऽवेद: । तनूऽवशिन् ॥८.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 2
विषय - सैनिकों और सेनापतियों के कर्त्तव्य।
भावार्थ -
सेनापति राजा से कहे—हे इन्द्र ! राजन् ! (मे हवं आ याहि) मेरे यज्ञ में आप आइये। (इदं करिष्यामि) मैं यह विजय-कार्य करूंगा। (तत् शृणु) वह सुनो। सभापति सैनिकों से कहें—(इमे) ये (ऐन्द्राः) इन्द्र = राजासम्बन्धी (अतिसराः) शीघ्रगामी सैनिक हैं, आप लोग (मे आकूतिम्) मेरी आज्ञा को (सं नमन्तु) आदरपूर्वक सुन कर पालन करो। (तेभिः) इन विजय के उपायों से (वीर्यं शकेम) बल की वृद्धि कर सकें। सेनापति इस प्रकार राजा से सलाह करे और पुनः सैनिकों को उत्साहित करे और सैनिक इसकी आज्ञा पालन करके अपना बल बढ़ावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १, २ अग्निर्देवता। ३ विश्वेदेवाः। ४-९ इन्द्रः। २ त्र्यवसाना षट्-पदा जगती। ३, ४ भुरिक् पथ्यापंक्तिः। ६ प्रस्तार पंक्तिः। द्वयुष्णिक् गर्भा पथ्यापंक्तिः। ९ त्र्यवसाना षट्पदा द्व्युष्णिग्गर्भा जगती। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें