अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 8
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - त्र्यवसाना षट्पदा द्व्युष्णिग्गर्भा जगती
सूक्तम् - शत्रुनाशन सूक्त
यथेन्द्र॑ उ॒द्वाच॑नं ल॒ब्ध्वा च॒क्रे अ॑धस्प॒दम्। कृ॒ण्वे॒हमध॑रा॒न्तथा॒मूञ्छ॑श्व॒तीभ्यः॒ समा॑भ्यः ॥
स्वर सहित पद पाठयथा॑ । इन्द्र॑: । उ॒त्ऽवाच॑नम् । ल॒ब्ध्वा । च॒क्रे । अ॒ध॒:ऽप॒दम् । कृ॒ण्वे । अ॒हम् । अध॑रान् । तथा॑ । अ॒मून् । श॒श्व॒तीभ्य॑: । समा॑भ्य: ॥८.८॥
स्वर रहित मन्त्र
यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम्। कृण्वेहमधरान्तथामूञ्छश्वतीभ्यः समाभ्यः ॥
स्वर रहित पद पाठयथा । इन्द्र: । उत्ऽवाचनम् । लब्ध्वा । चक्रे । अध:ऽपदम् । कृण्वे । अहम् । अधरान् । तथा । अमून् । शश्वतीभ्य: । समाभ्य: ॥८.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 8
विषय - सैनिकों और सेनापतियों के कर्त्तव्य।
भावार्थ -
(यथा) जिस प्रकार (इन्द्रः) प्रतापी राजा (उद्वाचनं) उत्तेजित करने वाली वाणियों को कह कर उकसाने वाले इस पुरोहित को (लब्ध्वा) पकड़ कर (अवः-पदम् चक्रे) उसे अपना चरण-सेवी बना लेता है ! इसी प्रकार (अमून्) उन शत्रुओं को भी (शाश्वतीभ्यः समाभ्यः) चिरकाल तक के लिये (अहम्) मैं (अधरान्) नीचे (कृण्वे) कर देता हूं, उनको दबा देता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १, २ अग्निर्देवता। ३ विश्वेदेवाः। ४-९ इन्द्रः। २ त्र्यवसाना षट्-पदा जगती। ३, ४ भुरिक् पथ्यापंक्तिः। ६ प्रस्तार पंक्तिः। द्वयुष्णिक् गर्भा पथ्यापंक्तिः। ९ त्र्यवसाना षट्पदा द्व्युष्णिग्गर्भा जगती। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें