अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 7
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - द्व्युष्णिग्गर्भा पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्। त्वं तानि॑न्द्र वृत्रहन्प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहा॒ञ्जन॑म् ॥
स्वर सहित पद पाठयान् । अ॒सौ । अ॒ति॒ऽस॒रान् । च॒कार॑ । कृ॒णव॑त् । च॒ । यान् । त्वम् । तान् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । प्र॒तीच॑: । पुन॑: । आ । कृ॒धि॒ । यथा॑ । अ॒मुम् । तृ॒णहा॑न् । जन॑म् ॥८.७॥
स्वर रहित मन्त्र
यानसावतिसरांश्चकार कृणवच्च यान्। त्वं तानिन्द्र वृत्रहन्प्रतीचः पुनरा कृधि यथामुं तृणहाञ्जनम् ॥
स्वर रहित पद पाठयान् । असौ । अतिऽसरान् । चकार । कृणवत् । च । यान् । त्वम् । तान् । इन्द्र । वृत्रऽहन् । प्रतीच: । पुन: । आ । कृधि । यथा । अमुम् । तृणहान् । जनम् ॥८.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 7
विषय - सैनिकों और सेनापतियों के कर्त्तव्य।
भावार्थ -
(यान्) जिन पुरुषों को (असौ) वह अमुक शत्रु (अतिसरान्) अपने तीव्र सुभट (चकार) बना चुके और (यान् च कृणवत्) जिनको अभी बना २ कर भेज रहा है, हे (इन्द्र) सेनापते ! हे (वृत्रहन्) आवरणकारी घेरने वाले पुरुषों को मारने वाले ! (त्वं) तू (तान्) उनको (पुनः) फिर (प्रतीचः आ कृधि) उससे विपरीत कर, उनको विरूद्ध करदे, (यथा) जिससे (अमुम् जनम्) अमुक शत्रु जन को (तृणहान्) मैं मार डालूं। राजा शत्रु की प्रबल सेना में फूट डाल दे और उसे निस्सहाय करके सेनापति द्वारा विजय करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १, २ अग्निर्देवता। ३ विश्वेदेवाः। ४-९ इन्द्रः। २ त्र्यवसाना षट्-पदा जगती। ३, ४ भुरिक् पथ्यापंक्तिः। ६ प्रस्तार पंक्तिः। द्वयुष्णिक् गर्भा पथ्यापंक्तिः। ९ त्र्यवसाना षट्पदा द्व्युष्णिग्गर्भा जगती। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें