Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 3
सूक्त - जमदग्नि
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - अभिसांमनस्य सूक्त
आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च। तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद्भ॑रे ॥
स्वर सहित पद पाठआ॒ऽअञ्ज॑नस्य । म॒दुघ॑स्य । कुष्ठ॑स्य । नल॑दस्य । च॒ । तु॒र: । भग॑स्य । हस्ता॑भ्याम् । अ॒नु॒ऽरोध॑नम् । उत् । भ॒रे॒ ॥१०२.३॥
स्वर रहित मन्त्र
आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च। तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥
स्वर रहित पद पाठआऽअञ्जनस्य । मदुघस्य । कुष्ठस्य । नलदस्य । च । तुर: । भगस्य । हस्ताभ्याम् । अनुऽरोधनम् । उत् । भरे ॥१०२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 3
विषय - दाम्पत्य प्रेम का उपदेश।
भावार्थ -
स्त्री अपने पति के हाथों दिये हुए अञ्जन, मुलैठी या अन्य हर्षोत्पादक कूठ और अन्य सुगन्ध पदार्थो को स्वीकार करे। स्त्री उक्त पदार्थों को स्वीकार करती हुई कहती है—मैं (तुरः) शीघ्र ही प्राप्त होने वाले (भगस्य) सौभाग्यशील पुरुष के (हस्ताभ्याम्) हाथों से (आञ्जनस्य) अंजन (मदुघस्य) तृप्तिकारक तथा हर्षोत्पादक पदार्थ, कूठ और (नलदस्य) खस आदि पदार्थों के बने (अनुरोधनम्) प्रेम = अभिलाषा और कामना के अनुकूल पदार्थ को (उभरे) स्वीकार करती हूँ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अभिसम्मनस्कामो जमदग्निर्ऋषिः। अश्विनौ देवते। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें