Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 2
सूक्त - प्रमोचन
देवता - दूर्वाशाला
छन्दः - अनुष्टुप्
सूक्तम् - दूर्वाशाला सूक्त
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्। मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ॥
स्वर सहित पद पाठअ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् । मध्ये॑ । ह्र॒दस्य॑ । न॒: । गृ॒हा: । प॒रा॒चीना॑ । मुखा॑ । कृ॒धि॒ ॥१०६.२॥
स्वर रहित मन्त्र
अपामिदं न्ययनं समुद्रस्य निवेशनम्। मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥
स्वर रहित पद पाठअपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् । मध्ये । ह्रदस्य । न: । गृहा: । पराचीना । मुखा । कृधि ॥१०६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 2
विषय - गृहों की रक्षा और शोभा।
भावार्थ -
गृहों के बनाने के लिये उचित स्थान के निर्णय करने का उपदेश करते हैं। (इदं अपां निअयनम्) यह, उधर जलों के नीचे आने का स्थान हो और (समुद्रस्य नि-वेशनम्) इधर समुद्र, जल-भण्डार का स्थान हो। (ह्रदस्य मध्ये) तालाब के बीच में (नः) हमारे (गृहाः) घर हों। हे अग्ने ! विद्वन्। तू अपने (मुखा) मुखों को (पराचीना) दूर तक फैले हुए विशाल बना, अथवा हे शिल्पिन् ! द्वारों को बड़ा बना।
टिप्पणी -
(द्वि०) ‘अग्ने परि’ इति यजु०। (च) ‘ददातु भेषजं’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - प्रमोचन ऋषिः। दूर्वा शाला देवता। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें