अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 3
यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः। ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥
स्वर सहित पद पाठयाम् । मे॒धाम् । ऋ॒भव॑: । वि॒दु: । याम् ।मे॒धाम् । असु॑रा: । वि॒दु: । ऋष॑य:। भ॒द्राम् । मे॒धाम् । याम् । वि॒दु: । ताम् । मयि॑ । आ । वे॒श॒या॒म॒सि॒ ॥१०८.३॥
स्वर रहित मन्त्र
यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥
स्वर रहित पद पाठयाम् । मेधाम् । ऋभव: । विदु: । याम् ।मेधाम् । असुरा: । विदु: । ऋषय:। भद्राम् । मेधाम् । याम् । विदु: । ताम् । मयि । आ । वेशयामसि ॥१०८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 3
विषय - मेधा का वर्णन।
भावार्थ -
(याम्) जिस (मेधाम्) मेधा बुद्धि का (ऋभवः) ऋत अर्थात् सत्यज्ञान और वेद से प्रकाशित होने वाले विद्वान् और शिल्पी लोग (विदुः) लाभ करते हैं, और (यां मेधाम्) जिस मेधा बुद्धि का (असुराः विदुः) प्राणविद्या के जानने वाले, प्राणायाम के अभ्यासी लाभ करते हैं, और (यां भद्रां मेधाम्) जिस कल्याणकारिणी, सुखप्रद मेधा बुद्धि को (ऋषयः) मन्त्रार्थ के साक्षात् करने वाले ऋषिगण (विदुः) प्राप्त करते हैं, (ताम्) उसको हम (मयि) अपने आत्मा में (आ वेशयामसि) धारण करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शौनक ऋषिः। मेधा देवता। ४ अग्निर्देवता। १, ४, ५ अनुष्टुप्, २ उरोबृहती, ३ पथ्या वृहती। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें