अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 4
यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः। तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥
स्वर सहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
स्वर रहित मन्त्र
यामृषयो भूतकृतो मेधां मेधाविनो विदुः। तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥
स्वर रहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 4
विषय - मेधा का वर्णन।
भावार्थ -
(याम्) जिस (मेधाम्) मेधा को (भूतकृतः) उत्पन्न समस्त पदार्थों का उपयोग करने वाले अथवा पञ्चभूतों की साधना करने वाले, उन पर वशीकार साधना करने वाले (मेधाविनः) मेधावी, विद्वान्, मतिमान् पुरुष (विदुः) प्राप्त करते हैं, हे (अग्ने) आचार्य रूप अग्ने ! परमेश्वर ! (तथा) उस (मेधया) मेधा से (अद्य) आज, भ (माम् मेधाविनं कृणु) मुझ ब्रह्मचारी को भी मेधावी बनाओ।
टिप्पणी -
(प्र० द्वि०) ‘यां मेघां देवगणाः पितरश्च उपासते’ (च०) ‘कुरु’ इति यजु०।
ऋषि | देवता | छन्द | स्वर - शौनक ऋषिः। मेधा देवता। ४ अग्निर्देवता। १, ४, ५ अनुष्टुप्, २ उरोबृहती, ३ पथ्या वृहती। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें