Loading...
अथर्ववेद > काण्ड 6 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 18/ मन्त्र 3
    सूक्त - अथर्वा देवता - ईर्ष्याविनाशनम् छन्दः - अनुष्टुप् सूक्तम् - ईर्ष्याविनाशन सूक्त

    अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्। तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ॥

    स्वर सहित पद पाठ

    अ॒द: । यत् । ते॒ ।हृ॒दि । श्रि॒तम् । म॒न॒:ऽकम् । प॒त॒यि॒ष्णु॒कम् । तत॑: । ते॒ । ई॒र्ष्याम् । मु॒ञ्चा॒मि॒ । नि: । ऊ॒ष्माण॑म् । दृंते॑:ऽइव ॥१८.३॥


    स्वर रहित मन्त्र

    अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम्। ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥

    स्वर रहित पद पाठ

    अद: । यत् । ते ।हृदि । श्रितम् । मन:ऽकम् । पतयिष्णुकम् । तत: । ते । ईर्ष्याम् । मुञ्चामि । नि: । ऊष्माणम् । दृंते:ऽइव ॥१८.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 18; मन्त्र » 3

    भावार्थ -
    (यत्) क्योंकि (अदः) अमुक ईर्ष्यायुक्त जो (मनस्कं) तुच्छ मन (ते हृदि) तेरे हृदय में (श्रितम्) समाया है वह (पतयिष्णु कम्) तुझे सदा नीचे गिरानेवाला है। (ततः) इस कारण से (ते) तेरी (ईर्ष्याम्) ईर्ष्या को (मुञ्चामि) तुझ से ऐसे छुड़ाता हूं, जैसे (दृतेः) चाम की बनी धोकनी से (ऊष्माणस् निर्) गर्म वायु की फूंक निकाल दी जाती है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ईर्ष्याविनाशनं देवता। १,३ अनुष्टुभः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top