Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 3
अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्। इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥
स्वर सहित पद पाठअ॒न॒मि॒त्रम् । न॒: । अ॒ध॒रात् । अ॒न॒मि॒त्रम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒न॒मि॒त्रम् । न॒: । प॒श्चात् । अ॒न॒मि॒त्रम् । पु॒र: । कृ॒धि॒ ॥४०.३॥
स्वर रहित मन्त्र
अनमित्रं नो अधरादनमित्रं न उत्तरात्। इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥
स्वर रहित पद पाठअनमित्रम् । न: । अधरात् । अनमित्रम् । न: । उत्तरात् । इन्द्र । अनमित्रम् । न: । पश्चात् । अनमित्रम् । पुर: । कृधि ॥४०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 3
विषय - अभय और कल्याण की प्रार्थना।
भावार्थ -
(इन्द्र) हे परमात्मन् अथवा राजन् ! (नः) हमारे, (अधरात्) नीचे की ओर (अनमित्रं) कोई शत्रु न रहे, (उत्तरात् नः अनमिनं) ऊपर की ओर भी कोई शत्रु न रहे। (पश्चात् नः अनमित्रं) पीछे की ओर भी शत्रु न रहे और (पुरः नः अनमित्रं कृधि) ऐसा कीजिये जिससे आगे की ओर भी हमारा कोई शत्रु न रहे।
टिप्पणी -
(प्र०) ‘मे अधराग्’ (द्वि०) ‘उदक् कृधि’ इति का० यजु०।
ऋषि | देवता | छन्द | स्वर - १, २ अभयकामः, ३ स्वस्त्ययनकामश्वाथर्वा ऋषिः। मन्त्रोक्ता देवताः। १, २ जगत्यौ, ३ ऐन्द्री अनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें