Loading...
अथर्ववेद > काण्ड 6 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 51/ मन्त्र 3
    सूक्त - शन्ताति देवता - वरुणः छन्दः - जगती सूक्तम् - एनोनाशन सूक्त

    यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒श्चर॑न्ति। अचि॑त्त्या॒ चेत्तव॒ धर्मं॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥

    स्वर सहित पद पाठ

    यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्या᳡: । चर॑न्ति । अचि॑त्त्या । च॒ । इत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । न॒: । तस्मा॑त् । एन॑स: । दे॒व॒ । री॒रि॒ष॒: ॥५१.३॥


    स्वर रहित मन्त्र

    यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति। अचित्त्या चेत्तव धर्मं युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥

    स्वर रहित पद पाठ

    यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्या: । चरन्ति । अचित्त्या । च । इत् । तव । धर्म । युयोपिम । मा । न: । तस्मात् । एनस: । देव । रीरिष: ॥५१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 51; मन्त्र » 3

    भावार्थ -
    हे (वरुण) राजन् ! हे प्रभो ! (दैव्ये) दिव्य गुणों से युक्त विद्वान् (जने) पुरुष के प्रति (मनुष्याः) मनुष्य लोग (इदं यत् किं च) यह जो कुछ भी (अभिद्रोहम्) अभिद्रोह, अनुचित विरोध (चरन्ति) कर बैठते हैं और यदि (अचित्या) विना जाने (तव धर्मा) तेरे बनाये नियमों को हम लोग (युयोपिम चेत्) न पालन करें तो भी हे देव ! (नः) हमें (तस्माद् एनसः) उस अपराध के कारण (मा रीरिषः) कष्ट न दे। इसी मन्त्र के आधार पर अज्ञान में किये गये बड़े बड़े अपराध भी कानूनन दण्ड योग्य न होकर क्षमायोग्य होते हैं। ईश्वर भी अज्ञान में किये कार्यों को अपराध नहीं गिनता। इसी से भोगयोनि में किये हिंसादि कर्म भावी में नया प्रारब्ध नहीं पैदा करते।

    ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। १ सोमः २ आपः, ३ वरुणश्च देवताः। १ गायत्री, २ त्रिष्टुप, ३ जगती। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top