Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 52/ मन्त्र 3
आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्। आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ॥
स्वर सहित पद पाठआ॒यु॒:ऽदद॑म् । वि॒प॒:ऽचित॑म् । श्रु॒ताम् । कण्व॑स्य । वी॒रुध॑म् । आ । अ॒भा॒रि॒ष॒म् । वि॒श्वऽभे॑षजीम् । अ॒स्य । अ॒दृष्टा॑न् । नि । श॒म॒य॒त् ॥५२.३॥
स्वर रहित मन्त्र
आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम्। आभारिषं विश्वभेषजीमस्यादृष्टान्नि शमयत् ॥
स्वर रहित पद पाठआयु:ऽददम् । विप:ऽचितम् । श्रुताम् । कण्वस्य । वीरुधम् । आ । अभारिषम् । विश्वऽभेषजीम् । अस्य । अदृष्टान् । नि । शमयत् ॥५२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 52; मन्त्र » 3
विषय - तमोविजय और ऊर्ध्वगति।
भावार्थ -
मैं (विश्वभेषजीम्) समस्त कष्टों का निवारण करनेवाली, (आयुर्ददम्) दीर्घ जीवन को देनेवाली, (विपश्चितम्) ज्ञानमयी, (श्रुताम्) प्रसिद्ध या गुरुमुख से उपदेश द्वारा श्रुतिवचनों से श्रवण की गई (कण्वस्य) मेधावी पुरुष की उस (वीरुधम्) आत्मज्ञान रूप वल्ली को (आभारीषम्) प्राप्त करूं। वह (अस्य) इस जीव के (अदृष्टान्) अदृष्ट अर्थात् न दीखने वाले बुरे संस्कारों को भी (नि शमयत्) सर्वथा नष्ट करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भागलिर्ऋषिः। मन्त्रोक्ता बहवो देवताः। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें