Loading...
अथर्ववेद > काण्ड 6 > सूक्त 54

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - अग्नीषोमौ छन्दः - अनुष्टुप् सूक्तम् - अमित्रदम्भन सूक्त

    इ॒दं तद्यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये। अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म् ॥

    स्वर सहित पद पाठ

    इ॒दम् । तत् । यु॒जे । उत्ऽत॑रम् । इन्द्र॑म् । शु॒म्भा॒मि॒ । अष्ट॑ये । अ॒स्य । क्ष॒त्रम् । श्रिय॑म् । म॒हीम् । वृ॒ष्टि:ऽइ॑व । व॒र्ध॒य॒ । तृण॑म् ॥५४.१॥


    स्वर रहित मन्त्र

    इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये। अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥

    स्वर रहित पद पाठ

    इदम् । तत् । युजे । उत्ऽतरम् । इन्द्रम् । शुम्भामि । अष्टये । अस्य । क्षत्रम् । श्रियम् । महीम् । वृष्टि:ऽइव । वर्धय । तृणम् ॥५४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 54; मन्त्र » 1

    भावार्थ -
    (वृष्टिः तृणम् इव) जिस प्रकार वर्षा तृण = घास को बढ़ाती है उसी प्रकार हे इन्द्र राजन् ! (अस्य) इस राष्ट्र के (क्षत्रम्) क्षात्र बल को और (महीम्) बड़ी भारी (श्रियम्) श्री, लक्ष्मी को बढ़ावे। (इदम्) इसी प्रयोजन से (तत्) उस उत्तम पद पर (उत्तरम्) मनुष्यसमाज से उत्कृष्ट (इन्द्रम्) इन्द्र, राजा को (युजे) राज्यकार्य सें नियुक्त करता हूँ और (अष्टये) उत्तम फलों को प्राप्त करने और उत्तम रूप से राष्ट्र पर वश प्राप्त करने के लिये (इन्द्रम्) राजा को (शुम्भाभि) अलंकृत करता हूँ।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अग्नीषोमौ देवते। अनुष्टभः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top