Loading...
अथर्ववेद > काण्ड 6 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 3
    सूक्त - शन्ताति देवता - रुद्रः छन्दः - निचृदनुष्टुप् सूक्तम् - सर्परक्षण सूक्त

    सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑। सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्यम् ॥

    स्वर सहित पद पाठ

    सम् । ते॒ । ह॒न्मि॒ । द॒ता । द॒त: । सम् । ऊं॒ इति॑ । ते॒ । हन्वा॑ । हनू॒ इति॑ । सम् । ते॒ । जि॒ह्वया॑ । जि॒ह्वाम् । सम् । ऊं॒ इति॑ । आ॒स्ना । अ॒हे॒ । आ॒स्य᳡म् ॥५६.३॥


    स्वर रहित मन्त्र

    सं ते हन्मि दता दतः समु ते हन्वा हनू। सं ते जिह्वया जिह्वां सम्वास्नाह आस्यम् ॥

    स्वर रहित पद पाठ

    सम् । ते । हन्मि । दता । दत: । सम् । ऊं इति । ते । हन्वा । हनू इति । सम् । ते । जिह्वया । जिह्वाम् । सम् । ऊं इति । आस्ना । अहे । आस्यम् ॥५६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 3

    भावार्थ -
    सांप को पकड़ने का उपाय बतलाते हैं। हे सर्प ! (ते दता दतः सं हन्मि) तेरे ऊपर के दांतों को नीचे के दांतों से सटा ढूं। और (ते हन्वा हनू सम्) तेरी ठोढ़ी को ठोढ़ी से सटा दूं। (जिह्वया ते जिह्वाम् सम्) तेरी जीभ से जीभ को सटा दूं, इस प्रकार की रीति से मैं (आस्ना) मुख भाग से (आस्यम्) सांप के मुख को (सम् हन्मि) अच्छी प्रकार भीचूं और इस प्रकार सर्प को वश कर लेता हूं।

    ऋषि | देवता | छन्द | स्वर - शन्तातिर्ऋषिः। १ विश्वेदेवाः, २, ३ रुद्रो देवता। १ उष्णिग्-गर्भा पथ्या पंक्तिः। २,३ अनुष्टुप्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top