Loading...
अथर्ववेद > काण्ड 6 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 2
    सूक्त - शन्ताति देवता - रुद्रः छन्दः - अनुष्टुप् सूक्तम् - जलचिकित्सा सूक्त

    जा॑ला॒षेणा॒भि षि॑ञ्चत जाला॒षेणोप॑ सिञ्चत। जा॑ला॒षमु॒ग्रं भे॑ष॒जं तेन॑ नो मृड जी॒वसे॑ ॥

    स्वर सहित पद पाठ

    जा॒ला॒षेण॑ । अ॒भि । सि॒ञ्च॒त॒ । जा॒ला॒षेण॑ । उप॑ । सि॒ञ्च॒त॒ । जा॒ला॒षम् । उ॒ग्रम् । भे॒ष॒जम् । तेन॑ । न॒: । मृ॒ड॒ । जी॒वसे॑ ॥५७.२॥


    स्वर रहित मन्त्र

    जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत। जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥

    स्वर रहित पद पाठ

    जालाषेण । अभि । सिञ्चत । जालाषेण । उप । सिञ्चत । जालाषम् । उग्रम् । भेषजम् । तेन । न: । मृड । जीवसे ॥५७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 2

    भावार्थ -
    हे विद्वान् पुरुषो ! (जालाषेण) जल से (अभि सिञ्चत) स्नान कराओ, (जालाषेण उपसिञ्चत) जल से ही व्रण आदि को धोओ। (जालाषम्) जल ही (उग्र-भेषजम्) तीव्र रोगनाशक पदार्थ है। हे परमात्मन् ! (तेन) उस जल के द्वारा ही (जीवसे) मुखमय जीवन के लिये (नः) हमें (मृड) सुखी कर। अध्यात्म में—‘ज-लाष’ प्राणियों का एकमात्र अभिलाषा का विषय = परम ब्रह्मसुख।

    ऋषि | देवता | छन्द | स्वर - शंततिर्ऋषिः। १-२ रुद्रः, ३ भेषजं देवता। १ २ अनुष्टुभौ। ३ पथ्या बृहती। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top