Loading...
अथर्ववेद > काण्ड 6 > सूक्त 64

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 2
    सूक्त - अथर्वा देवता - विश्वे देवाः, मनः छन्दः - त्रिष्टुप् सूक्तम् - सांमनस्य सूक्त

    स॑मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्। स॑मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम् ॥

    स्वर सहित पद पाठ

    स॒मा॒न: । मन्त्र॑: । सम्ऽइ॑ति: । स॒मा॒नी । स॒मा॒नम् । व्र॒तम् । स॒ह । चि॒त्तम् । ए॒षा॒म् । स॒मा॒नेन॑ । व॒: । ह॒विषा॑ । जु॒हो॒मि॒ । स॒मा॒नम् । चे॑त: । अ॒भि॒ऽसंवि॑शध्वम् ॥६४.२॥


    स्वर रहित मन्त्र

    समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम्। समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥

    स्वर रहित पद पाठ

    समान: । मन्त्र: । सम्ऽइति: । समानी । समानम् । व्रतम् । सह । चित्तम् । एषाम् । समानेन । व: । हविषा । जुहोमि । समानम् । चेत: । अभिऽसंविशध्वम् ॥६४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 2

    भावार्थ -
    (एषाम्) इन समस्त लोगों का (मन्त्रः समानः) मन्त्र अर्थात् मनन, विचार भी समान हो, (समितिः समानी) एकत्र होकर बैठने की सभा भी समान एक ही हो, (समानं व्रतम्) व्रत आचार कर्त्तव्य भी समान = एक ही हो और (चित्तं सह) सबका चित्त भी एक साथ ही हो। हे लोगो ! (वः) तुम सबको (समानेन हविषा) मैं समान प्रकार के, एकही हवि = ग्रहण करने योग्य मार्ग से (जुहोमि) प्रेरित करता हूं। आप लोग (समानं चेतः) एक चित्त होकर (अभि सं विशध्वम्) नगर में निवास करो।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। साम्मनस्यं देवता। १, २ अनुष्टुभौ। २ त्रिष्टुप्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top