Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॑मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
स्वर सहित पद पाठस॒मा॒नी । व॒: । आऽकू॑ति: । स॒मा॒ना । हृद॑यानि । व॒: । स॒मा॒नम् । अ॒स्तु॒ । व: । मन॑: । यथा॑ । व॒: । सुऽस॑ह । अस॑ति॥६४.३॥
स्वर रहित मन्त्र
समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ॥
स्वर रहित पद पाठसमानी । व: । आऽकूति: । समाना । हृदयानि । व: । समानम् । अस्तु । व: । मन: । यथा । व: । सुऽसह । असति॥६४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 3
विषय - एकचित्त होने का उपदेश।
भावार्थ -
हे पुरुषो ! (वः) आप लोगों की (आकूतिः) संकल्प, कामना भी (समानी) एक समान हो। और (वः) आप लोगों के (हृदयानि) हृदय भी (समाना) समान हों। (वः मनः) आप लोगों के मन (समानम्) समान (अस्तु) हों। (यथा) जिससे (वः) आप लोगों के सब कार्य (सह) एक साथ मिलकर (सु असति) उत्तम रूप से हुआ करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। साम्मनस्यं देवता। १, २ अनुष्टुभौ। २ त्रिष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें