Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 2
सूक्त - अथर्वा
देवता - बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - वर्चस् प्राप्ति सूक्त
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
स्वर सहित पद पाठअश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । भर्ग॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥६९.२॥
स्वर रहित मन्त्र
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा भर्गस्वतीं वाचमावदानि जनाँ अनु ॥
स्वर रहित पद पाठअश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । भर्गस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥६९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 2
विषय - यश और तेज की प्रार्थना।
भावार्थ -
(शुभस्पती) शुभ-उत्तम शोभा को पालन करने वाले (अश्विनौ) माता और पिता (सारघेण) मधुमक्षिका के तैयार किये हुए (मधुना) शहद से (मा) मुझे (अङ्क्तम्) आंजें, मुझे खिलावें (यथा) जिससे (जनान् अनु) समस्त लोगों के प्रति मैं बालक बड़ा होकर (भर्गस्वतीम्) दीप्ति, चमत्कार युक्त और ओजस्विनी (वाचम्) वाणी को (आवदानि) बोलूं।
मां बाप बालकों को शहद खिलाया करें जिससे उनकी वाक्-शक्ति बढ़े और कफ आदि का नाश हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वर्चस्कामो यशस्कामश्चाथर्वा ऋषिः। बृहस्पतिरुताश्विनौ देवता। अनुष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें