Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः
छन्दः - गायत्री
सूक्तम् - असुरक्षयण सूक्त
येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम्। तेना॑ नः॒ शर्म॑ यच्छत ॥
स्वर सहित पद पाठयेन॑ । दे॒वा॒: । असु॑राणाम् । ओजां॑सि । अवृ॑णीध्वम् । तेन॑ । न॒: । शर्म॑ । य॒च्छ॒त॒ ॥७.३॥
स्वर रहित मन्त्र
येन देवा असुराणामोजांस्यवृणीध्वम्। तेना नः शर्म यच्छत ॥
स्वर रहित पद पाठयेन । देवा: । असुराणाम् । ओजांसि । अवृणीध्वम् । तेन । न: । शर्म । यच्छत ॥७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 7; मन्त्र » 3
विषय - उत्तम शासन की प्रार्थना।
भावार्थ -
(देवाः) विद्वान् पुरुष (येन) जिस उपाय से (असुराणाम्) बलवान् शारीरिक बल से बली पुरुषों के (ओजांसि) तेजों को बलों को (अवृणीध्वम्) अपने नीचे दबा लेते हैं हे विद्वानो ! (तेन) उसी उपाय से (नः) हमें आप लोग (शर्म) सुख शान्ति (यच्छत) प्रदान करो।
इस सूक्त में अध्यात्म पक्ष में सोम = आत्मा; अदितिः = अखण्ड चिति शक्ति या बुद्धि, मित्राः = १२ प्राण, असुराः = प्राण, कर्मेन्द्रिय, देव= ज्ञानेन्द्रिय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। सोमो देवता, विश्वेदेवा देवताः। १-३ गायत्र्यः। ३ निचृत्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें