Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 2
प॑र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा। यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥
स्वर सहित पद पाठप॒र॒माम् । तम् । प॒रा॒ऽवत॑म् । इन्द्र॑: । नु॒द॒तु॒ । वृ॒त्र॒ऽहा । यत॑: । न । पुन॑: । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑: । समा॑भ्य: ॥७५.२॥
स्वर रहित मन्त्र
परमां तं परावतमिन्द्रो नुदतु वृत्रहा। यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥
स्वर रहित पद पाठपरमाम् । तम् । पराऽवतम् । इन्द्र: । नुदतु । वृत्रऽहा । यत: । न । पुन: । आऽअयति । शश्वतीभ्य: । समाभ्य: ॥७५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 2
विषय - शत्रु को मार भगाने का उपदेश।
भावार्थ -
(वृत्रहा इन्द्रः) वृत्र—नगर को घेरने वाले शत्रु को मारने वाला इन्द्र = राजा सेनापति (तम्) उस शत्रु को (परमां परावतम्) खूब दूर तक (नुदतु) खदेड़ आवे। इतती दूर तक खदेड़ दे कि (यतः) जहां से (शश्वतीभ्यः समाभ्यः) अनन्त वर्षों तक (पुन:) फिर (न आयति) लौट कर न आवे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सपत्नक्षयकामः कबन्ध ऋषिः। मन्त्रोक्ता इन्द्रश्च देवताः। १-२ अनुष्टुभौ, ३ षट्पदा जगती। तृचं सूक्तम्॥
इस भाष्य को एडिट करें