Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 76/ मन्त्र 2
सूक्त - कबन्ध
देवता - सान्तपनाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - आयुष्य सूक्त
अ॒ग्नेः सां॑तप॒नस्या॒हमायु॑षे प॒दमा र॑भे। अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥
स्वर सहित पद पाठअ॒ग्ने: । सा॒म्ऽत॒प॒नस्य॑ । अ॒हम् । आयु॑षे । प॒दम् । आ । र॒भे॒ । अ॒ध्दा॒ति: । यस्य॑ । पश्य॑ति । धू॒मम् । उ॒त्ऽयन्त॑म् । आ॒स्य॒त: ॥७६.२॥
स्वर रहित मन्त्र
अग्नेः सांतपनस्याहमायुषे पदमा रभे। अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥
स्वर रहित पद पाठअग्ने: । साम्ऽतपनस्य । अहम् । आयुषे । पदम् । आ । रभे । अध्दाति: । यस्य । पश्यति । धूमम् । उत्ऽयन्तम् । आस्यत: ॥७६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 76; मन्त्र » 2
विषय - ब्राह्मणरूप सांतपन अग्नि का वर्णन।
भावार्थ -
(सांतपनस्य) उत्तम तपस्याशील (अग्नेः) ज्ञानी ब्राह्मण के (पदम्) ज्ञान को (अहम्) मैं अपनी (आयुषे) आयुवृद्धि के लिये (आरभे) प्राप्त करने का यत्न करूं। (यस्य) जिसके (आस्यतः) मुख से (उद्- यन्तम्) उठते हुए (धूमम्) धूम के समान निकलते हुए उद्गार को (अद्वातिः) प्रत्यक्षदर्शी विद्वान् स्वयं (पश्यति) साक्षात् करता है।
“एष ह वै सान्तपनो अग्निर्यद् ब्राह्मणः। यस्य गर्भाधान-पुंसवनसीमन्तोन्नयन-जातकर्म-नामकरण- निष्क्रमणान्नप्राशन-गोदान-चूड़ाकरणोपनयनाप्लावनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सान्तपनः। गो० पू० २। ३। धूमो वा अस्य अग्नेः श्रवो वयः। सहि एनम् श्रावयति श० ७। ३। १। २। अर्थात् गर्भाधान से लेकर व्रतचर्यादि तक संस्कारशील ब्राह्मण ‘सान्तपन अग्नि’ कहाता है, उसके ज्ञानोपदेश धूम हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कबन्ध ऋषिः। सांतपनोऽग्निर्देवता। १, २, ४, अनुष्टुभः। ३ ककुम्मती अनुष्टुप्। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें