Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 76/ मन्त्र 4
सूक्त - कबन्ध
देवता - सान्तपनाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - आयुष्य सूक्त
नैनं॑ घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गछति। अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान्नाम॑ गृ॒ह्णात्यायु॑षे ॥
स्वर सहित पद पाठन । ए॒न॒म् । घ्न॒न्ति॒ । प॒रि॒ऽआयिन॑: । न । स॒न्नान् । अव॑ । ग॒च्छ॒ति॒ । अ॒ग्ने: । य: । क्ष॒त्रिय॑: । वि॒द्वान् । नाम॑ । गृ॒ह्णाति॑ । आयु॑षे ॥७६.४॥
स्वर रहित मन्त्र
नैनं घ्नन्ति पर्यायिणो न सन्नाँ अव गछति। अग्नेर्यः क्षत्रियो विद्वान्नाम गृह्णात्यायुषे ॥
स्वर रहित पद पाठन । एनम् । घ्नन्ति । परिऽआयिन: । न । सन्नान् । अव । गच्छति । अग्ने: । य: । क्षत्रिय: । विद्वान् । नाम । गृह्णाति । आयुषे ॥७६.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 76; मन्त्र » 4
विषय - ब्राह्मणरूप सांतपन अग्नि का वर्णन।
भावार्थ -
(एनम्) पूर्वोक्त अग्निरूप विद्वान् निष्ठ ब्राह्मण के (पर्यायिणः) समीप आने वाले पुरुष भी (न घ्नन्ति) उसकी हिंसा नहीं करते, क्योंकि वह भी (सन्नान्) समीप बैठों को (न अवगच्छति) कुछ नहीं कहता। (यः क्षत्रियः) जो क्षत्रिय होकर भी (विद्वान्) ज्ञानवान् होकर (अग्नेः) अग्रणी रूप ब्राह्मण का (नाम गृह्णाति) नाम उच्चारण करता है वह भी (आयुषे) उसके दीर्घ जीवन के लिये होता है। प्रसिद्ध विद्वान् का आश्रय लेकर क्षत्रिय भी चिरकाल तक विनष्ट नहीं होता।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कबन्ध ऋषिः। सांतपनोऽग्निर्देवता। १, २, ४, अनुष्टुभः। ३ ककुम्मती अनुष्टुप्। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें