Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 78/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - धनप्राप्ति प्रार्थना सूक्त
तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑। जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्तां रसे॑ना॒भि व॑र्धताम् ॥
स्वर सहित पद पाठतेन॑ । भू॒तेन॑ । ह॒विषा॑ । अ॒यम् । आ । प्या॒य॒ता॒म् । पुन॑: । जा॒याम् । याम् । अ॒स्मै॒ । आ॒ऽअवा॑क्षु: । ताम् । रसे॑न । अ॒भि । व॒र्ध॒ता॒म् ॥७८.१॥
स्वर रहित मन्त्र
तेन भूतेन हविषायमा प्यायतां पुनः। जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥
स्वर रहित पद पाठतेन । भूतेन । हविषा । अयम् । आ । प्यायताम् । पुन: । जायाम् । याम् । अस्मै । आऽअवाक्षु: । ताम् । रसेन । अभि । वर्धताम् ॥७८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 78; मन्त्र » 1
विषय - स्त्री पुरुष का परस्पर व्यवहार।
भावार्थ -
(तेन) उस (भूतेन) प्रभूत, प्रचुर, परिपक्व (हविषा) अन्न से (अयम्) यह पति (पुनः) बार बार (आप्यायताम्) पुष्ट हो और (याम्) जिस (जायाम्) स्त्री का (अस्मै) इस पुरुष के साथ (आ-आवाक्षुः) विवाह किया है (ताम्) उसको भी (रसेन) रस, पोषक पदार्थ से (अभि वर्धताम्) पुष्ट करे। पति अपनी स्त्री को भी वही पुष्टिकारक अन्न खिलावे जिससे वह स्वयं पुष्ट होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्रमास्त्वष्टा देवता। १-३ अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें