Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 78/ मन्त्र 3
सूक्त - अथर्वा
देवता - त्वष्टा
छन्दः - अनुष्टुप्
सूक्तम् - धनप्राप्ति प्रार्थना सूक्त
त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑स्यै॒ त्वां पति॑म्। त्वष्टा॑ स॒हस्र॒मायुं॑षि दी॒र्घमायुः॑ कृणोतु वाम् ॥
स्वर सहित पद पाठत्वष्टा॑ । जा॒याम् । अ॒ज॒न॒य॒त् । त्वष्टा॑ । अ॒स्यै॒ । त्वाम् । पति॑म् । त्वष्टा॑ । स॒हस्र॑म् । आयूं॑षि । दी॒र्घम् । आयु॑: । कृ॒णो॒तु॒ । वा॒म् ॥७८.३॥
स्वर रहित मन्त्र
त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम्। त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥
स्वर रहित पद पाठत्वष्टा । जायाम् । अजनयत् । त्वष्टा । अस्यै । त्वाम् । पतिम् । त्वष्टा । सहस्रम् । आयूंषि । दीर्घम् । आयु: । कृणोतु । वाम् ॥७८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 78; मन्त्र » 3
विषय - स्त्री पुरुष का परस्पर व्यवहार।
भावार्थ -
(त्वष्टा) परमात्मा (जायाम्) पुत्र उत्पन्न करने वाली स्त्री को उत्पन्न करता है। और (अस्यै) इस स्त्री के लिये हे पुरुष ! (त्वष्टा) त्वष्टा, परमात्मा ही (त्वां पतिम्) तुझ पति को भी उत्पन्न करता है। (त्वष्टा) परमात्मा ही (वाम्) तुम दोनों का (सहस्त्रम्) हजारों (आयूंषि) वर्षों तक का (दीर्धम्-आयुः) दीर्घ जीवन (कृणोतु) करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्रमास्त्वष्टा देवता। १-३ अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें