Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 89/ मन्त्र 3
सूक्त - अथर्वा
देवता - मित्रावरुणौ
छन्दः - अनुष्टुप्
सूक्तम् - प्रीतिसंजनन सूक्त
मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती। मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ॥
स्वर सहित पद पाठमह्य॑म् । त्वा॒ । मि॒त्रावरु॑णौ । मह्य॑म् । दे॒वी । सर॑स्वती । मह्य॑म् । त्वा॒ । मध्य॑म् । भूम्या॑: । उ॒भौ । अन्तौ॑ । सम् । अ॒स्य॒ता॒म् ॥८९.३॥
स्वर रहित मन्त्र
मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती। मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥
स्वर रहित पद पाठमह्यम् । त्वा । मित्रावरुणौ । मह्यम् । देवी । सरस्वती । मह्यम् । त्वा । मध्यम् । भूम्या: । उभौ । अन्तौ । सम् । अस्यताम् ॥८९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 3
विषय - पति का कर्तव्य—पत्नीसंरक्षण।
भावार्थ -
हे स्त्री ! (त्वा) तुझको (मित्रावरुणौ) मित्र = मरण से बचाने बाला और वरुण = सर्वशरीरव्यापी प्राण और अपान (समस्यताम्) मिलायें। (देवी सरस्वती त्वा मह्यं समस्यताम्) देवी सरस्वती, यह वाणी तुझे मेरे साथ मिलाए रखखे। (भूम्या मध्यम्) भूमि का मध्य भाग जहां हमारा घर बना है और (उभौ मन्तौ) उसके दोनों छोर भी (त्वा मह्यं समस्यताम्) तुझे मेरे साथ जोड़े रक्खें। अर्थात् प्राण, अपान जीवन, और वाणी से हम दोनों स्त्री पुरुष परस्पर प्रेम करें, भूमि के बीच में और देश देशान्तरों में भी एक दूसरे का त्याग न करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता देवता। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें