Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 90/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - अनुष्टुप्
सूक्तम् - इषुनिष्कासन सूक्त
यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च। इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठयाम् । ते॒ । रु॒द्र: । इषु॑म् । आस्य॑त् । अङ्गे॑भ्य: । हृद॑याय: । च॒ । इ॒दम् । ताम् । अ॒द्य । त्वत् । व॒यम् । विषू॑चीम् । वि । वृ॒हा॒म॒सि॒ ॥९०.१॥
स्वर रहित मन्त्र
यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च। इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥
स्वर रहित पद पाठयाम् । ते । रुद्र: । इषुम् । आस्यत् । अङ्गेभ्य: । हृदयाय: । च । इदम् । ताम् । अद्य । त्वत् । वयम् । विषूचीम् । वि । वृहामसि ॥९०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 90; मन्त्र » 1
विषय - रोग-पीड़ाओं को दूर करने के उपायों का उपदेश।
भावार्थ -
हे पुरुष ! (रुद्रः) सर्व शरीरस्थ आत्माओं को रुलाने वाला रूद्र (याम्) जिल (इषुम्) बाण को तेरे (अंगेभ्यः) शरीर के अंगों और (हृदयाय च) हृदय के प्रति (आस्यत्) फेंकता है (अद्य) आज, अब (ताम्) उस पीड़ाकारी बाण को (त्वत्) तुझसे (विषूचीम्) परे, विपरीत दिशा में (वृ वृहामसि) दूर कर देते हैं। हृदय और शरीर में आने वाली पीड़ा और दुःख के कारणों का पहले ही से उपाय करना चाहिये।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। रुद्रो देवता। १-२ अनुष्टुभौ। ३ आसुरी भुरिग् उष्णिक्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें