Loading...
अथर्ववेद > काण्ड 6 > सूक्त 92

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 3
    सूक्त - अथर्वा देवता - वाजी छन्दः - त्रिष्टुप् सूक्तम् - वाजी सूक्त

    त॒नूष्टे॑ वाजिन्त॒न्वं नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥

    स्वर सहित पद पाठ

    त॒नू॒: । ते॒ । वा॒जि॒न् । त॒न्व᳡म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु। शर्म॑ । तुभ्य॑म् । अह्रु॑त: । म॒ह: । ध॒रुणा॑य । दे॒व: । दि॒विऽइ॑व । ज्योति॑: । स्वम् । आ । मि॒मी॒या॒त्॥९२.३॥


    स्वर रहित मन्त्र

    तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम्। अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात् ॥

    स्वर रहित पद पाठ

    तनू: । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धावतु। शर्म । तुभ्यम् । अह्रुत: । मह: । धरुणाय । देव: । दिविऽइव । ज्योति: । स्वम् । आ । मिमीयात्॥९२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 3

    भावार्थ -
    हे वाजिन् ! प्राणात्मन् (ते तनूः) तेरा व्यापार या तेरी गति (तन्वम्) इस देह को (नयन्ती) चलाती हुई (अस्मभ्यम्) हमें (वामम्) उस प्राण-आत्मा को (धावतु) प्राप्त करावे या शुद्ध करे और (तुभ्यम्) तुझे (शर्म) सुख, शान्ति, अनुद्वेग प्राप्त करावे। तूही (देवः) प्रकाशात्मक या शरीर के भीतर सब क्रीड़ाएं करने वाला होकर (धरुणाय) इस शरीर के धारण करने के लिये (अह्रुतः) कभी मूर्छित न होने वाला (महः) महान् शक्ति है। (ज्योतिः) जिस प्रकार सूर्य (दिवि) आकाश में स्वयं प्रकाशमान होता है उसी प्रकार (देवः) तू भी स्वतः प्रकाशमान होकर (स्वम्) अपने इस आत्मा को (आमिमीयात्) प्राप्त हो, उसको ज्ञान करा। अश्व पक्ष में स्पष्ट हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वाजी देवता। १ जगती, २, ३ त्रिष्टुभौ। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top