ऋग्वेद - मण्डल 1/ सूक्त 111/ मन्त्र 5
ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
स्वर सहित पद पाठऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
स्वर रहित मन्त्र
ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु। तन्नो मित्रो वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥
स्वर रहित पद पाठऋभुः। भराय। सम्। शिशातु। सातिम्। समर्यऽजित्। वाजः। अस्मान्। अविष्टु। तत्। नः। मित्रः। वरुणः। ममहन्ताम्। अदितिः। सिन्धुः। पृथिवी। उत। द्यौः ॥ १.१११.५
ऋग्वेद - मण्डल » 1; सूक्त » 111; मन्त्र » 5
अष्टक » 1; अध्याय » 7; वर्ग » 32; मन्त्र » 5
अष्टक » 1; अध्याय » 7; वर्ग » 32; मन्त्र » 5
विषय - विद्वानों के शिल्पियों के समान कर्तव्य ।
भावार्थ -
( ऋभुः ) बड़े भारी धन, बल और सत्य ज्ञान से प्रकाशित होने वाला तेजस्वी पुरुष ( भराय ) पोषण करने, यज्ञ करने और संग्राम करने के लिये (सं शिशातु) शत्रुओं का नाश करे और ( अस्मान् संशिशातु ) हमें खूब तीक्ष्ण करे । और ( समर्यजित् ) संग्रामों का विजय करने हारा पुरुष (वाजः) बलवान्, वेगवान् होकर (अस्मान्) हमारी ( अविष्टु ) रक्षा करे । ( तन्नः मित्रः ) इति पूर्ववत् । इति द्वात्रिंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुत्स आङ्गिरस ऋषिः ॥ ऋभवो देवता ॥ छन्दः-१-४ जगती । ५ त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें