Loading...
ऋग्वेद मण्डल - 1 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 39/ मन्त्र 2
    ऋषिः - कण्वो घौरः देवता - मरूतः छन्दः - विराट्सतःपङ्क्ति स्वरः - पञ्चमः

    स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ॥

    स्वर सहित पद पाठ

    स्थि॒रा । वः॒ । स॒न्तु॒ । आयु॑धा । प॒रा॒ऽनुदे॑ । वी॒ळु । उ॒त । प्र॒ति॒ऽस्कभे॑ । यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । पनी॑यसी । मा । मर्त्य॑स्य । मा॒यिनः॑ ॥


    स्वर रहित मन्त्र

    स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे । युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥

    स्वर रहित पद पाठ

    स्थिरा । वः । सन्तु । आयुधा । परानुदे । वीळु । उत । प्रतिस्कभे । युष्माकम् । अस्तु । तविषी । पनीयसी । मा । मर्त्यस्य । मायिनः॥

    ऋग्वेद - मण्डल » 1; सूक्त » 39; मन्त्र » 2
    अष्टक » 1; अध्याय » 3; वर्ग » 18; मन्त्र » 2

    भावार्थ -
    हे वीर पुरुषो! (वः) आप लोगों के (आयुधा) युद्ध करने के हथियार, आग्नेय, वायव्य आदि अस्त्र शस्त्र (पराणुदे) शत्रुओं को दूर हटा देने वाले संग्राम के निमित्त (स्थिरा) स्थिर हों और (प्रतिष्कभे) शत्रुओं को रोकने और मुकाबले पर डट जाने के लिए वे हथियार (वीळू) बलवान्, दृढ़, मज़बूत (सन्तु) हों। हे वीर पुरुषो! (युष्माकम्) तुम लोगों की (तविषी) बलवती सेना (पनीयसी) अति व्यवहारकुशल, प्रशंसनीय (अस्तु) हो। (मायिनः) कुटिल, मायावी (मर्त्यस्य) मनुष्य के (मा) वैसे दृढ़ शस्त्रास्त्र और प्रबल, कुशल सेना न हो ।

    ऋषि | देवता | छन्द | स्वर - कण्वो घौर ऋषिः ॥ मरुतो देवताः ॥ छन्दः- १, ५, ९ पथ्याबृहती ॥ २, ७ उपरिष्टाद्विराड् बृहती। २, ८, १० विराट् सतः पंक्तिः । ४, ६ निचृत्सतः पंक्तिः । ३ अनुष्टुप् । दशर्चं सूक्तम् ।

    इस भाष्य को एडिट करें
    Top