ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 4
ऋषिः - प्रचेताः
देवता - दुःस्वप्नघ्नम्
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒ऽद्रो॒हम् । चरा॑मसि । प्रऽचे॑ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह॑सः ॥
स्वर रहित मन्त्र
यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि । प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥
स्वर रहित पद पाठयत् । इन्द्र । ब्रह्मणः । पते । अभिऽद्रोहम् । चरामसि । प्रऽचेताः । नः । आङ्गिरसः । द्विषताम् । पातु । अंहसः ॥ १०.१६४.४
ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 4
विषय - पारस्परिक द्रोह भाव को दूर करने की प्रार्थना।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् प्रभो ! हे (ब्रह्मणः पते) महान् ज्ञान और ब्रह्माण्ड के पालक, स्वामिन् प्रभो ! (यत् अभिद्रोहं चरामसि) हम जो सब से द्रोह का आचरण करें तो (आंगिरसः) प्रत्येक अंग २ में विराजने वाला, वा ज्ञानी पुरुषों में श्रेष्ठ (प्र-चेताः) सबके चित्तों का स्वामी, सबसे उत्कृष्ट ज्ञान वाला, प्रभु वा विद्वान् पुरुष (द्विषतां अंहसः) अन्तः और बाह्य शत्रुओं के पाप से (नः पातु) हमें बचावे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः प्रचेताः॥ देवता—दुःस्वप्नघ्नम्॥ छन्दः–१ निचृदनुष्टुप्। २ अनुष्टुप्। ४ विराडनुष्टुप्। ३ आर्ची भुरिक् त्रिष्टुप्। ५ पंक्तिः॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें