ऋग्वेद - मण्डल 10/ सूक्त 33/ मन्त्र 9
न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति । तथा॑ यु॒जा वि वा॑वृते ॥
स्वर सहित पद पाठन । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ । तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥
स्वर रहित मन्त्र
न देवानामति व्रतं शतात्मा चन जीवति । तथा युजा वि वावृते ॥
स्वर रहित पद पाठन । देवानाम् । अति । व्रतम् । शतऽआत्मा । चन । जीवति । तथा । युजा । वि । ववृते ॥ १०.३३.९
ऋग्वेद - मण्डल » 10; सूक्त » 33; मन्त्र » 9
अष्टक » 7; अध्याय » 8; वर्ग » 2; मन्त्र » 4
अष्टक » 7; अध्याय » 8; वर्ग » 2; मन्त्र » 4
विषय - उसका शतायु जीवन।
भावार्थ -
(देवानां व्रतं अति) देवों, विद्वानों के स्थिर किये व्रत नियम आदि को अतिक्रमण करके कोई (शतात्मा चन) सौ बरस तक भी (न जीवति) प्राण धारण नहीं करता। और (तथा) उसी प्रकार (युजा) अपने सहयोगी मित्र, बन्धु वा देहादि से (वि ववृते) वियुक्त हो जाता है। इति द्वितीयो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कवष ऐलूष ऋषिः॥ देवताः- १ विश्वे देवाः। २,३ इन्द्रः। ४, ५ कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः ६-९ उपमश्र व मित्रातिथिपुत्राः॥ छन्दः– १ त्रिष्टुप् २ निचृद् बृहती। ३ भुरिग् बृहती। ४–७, ९ गायत्री। ८ पादनिचृद् गायत्री॥ नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें