ऋग्वेद - मण्डल 10/ सूक्त 35/ मन्त्र 12
ऋषिः - लुशो धानाकः
देवता - विश्वेदेवा:
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्य॑म् । पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
स्वर सहित पद पाठतत् । नः॒ । दे॒वाः॒ । य॒च्छ॒त॒ । सु॒ऽप्र॒वा॒च॒नम् । छ॒र्दिः । आ॒दि॒त्याः॒ । सु॒ऽभर॑म् । नृ॒ऽपाय्य॑म् । पश्वे॑ । तो॒काय॑ । तन॑याय । जी॒वसे॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम् । पश्वे तोकाय तनयाय जीवसे स्वस्त्य१ग्निं समिधानमीमहे ॥
स्वर रहित पद पाठतत् । नः । देवाः । यच्छत । सुऽप्रवाचनम् । छर्दिः । आदित्याः । सुऽभरम् । नृऽपाय्यम् । पश्वे । तोकाय । तनयाय । जीवसे । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥ १०.३५.१२
ऋग्वेद - मण्डल » 10; सूक्त » 35; मन्त्र » 12
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 2
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 2
विषय - विद्वानों से ज्ञानोपदेश की याचना।
भावार्थ -
हे (देवाः) विद्वान् ज्ञानदाता गुरुजनो ! आप लोग (नः) हमें (तत्) वह उत्तम २ (सु-प्रवाचनं यच्छत) सुखदायक, उत्तम उत्कृष्ट वचनोपदेश, प्रदान करो। हे (आदित्याः) तेजस्वी, ज्ञानवान् पुरुषो ! आप लोग (नृ-पाय्यम्) सब मनुष्यों के पालन करने में समर्थ (सु-भरं) उत्तम रीति से पालन पोषण करने में समर्थ (छर्दिः) गृह, शरण (यच्छत) प्रदान करो। (पश्वे) पशु, (तोकाय) पुत्र, (तनयाय) पौत्र इनके (जीवसे) जीवन और (स्वस्ति) कल्याण के लिये हम (अग्निं समिधानम्) तेजस्वी, ज्ञानप्रकाशक आचार्य वा प्रभु से (ईमहे) याचना करते हैं उसको प्राप्त कर उसे ज्ञान, प्रकाश और आशीष प्राप्त करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वेदेवा देवताः ॥ छन्दः- १, ६, ९, ११ विराड्जगती। २ भुरिग् जगती। ३, ७, १०, १२ पादनिचृज्जगती। ४, ८ आर्चीस्वराड् जगती। ५ आर्ची भुरिग् जगती। १३ निचृत् त्रिष्टुप्। १४ विराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें