ऋग्वेद - मण्डल 10/ सूक्त 35/ मन्त्र 13
ऋषिः - लुशो धानाकः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥
स्वर सहित पद पाठविश्वे॑ । अ॒द्य । म॒रुतः॑ । विश्वे॑ । ऊ॒ती । विश्वे॑ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । सम्ऽइ॑द्धाः । विश्वे॑ । नः॒ । दे॒वाः । अ॒व॒सा । आ । ग॒म॒न्तु॒ । विश्व॑म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥
स्वर रहित मन्त्र
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नय: समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥
स्वर रहित पद पाठविश्वे । अद्य । मरुतः । विश्वे । ऊती । विश्वे । भवन्तु । अग्नयः । सम्ऽइद्धाः । विश्वे । नः । देवाः । अवसा । आ । गमन्तु । विश्वम् । अस्तु । द्रविणम् । वाजः । अस्मे इति ॥ १०.३५.१३
ऋग्वेद - मण्डल » 10; सूक्त » 35; मन्त्र » 13
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 3
विषय - बलवानों और सम्पन्नों से रक्षा-याचना। ज्ञानियों से ज्ञानी की याचना।
भावार्थ -
(विश्वे मरुतः) बलवान् और शत्रुनाशक और वैश्य मनुष्य, (अद्य) आज (नः ऊती भवन्तु) हमारी रक्षा के लिये हों। और (विश्वे) सभी प्राणी (नः ऊतये भवन्तु) हमारी रक्षा और प्रीति के लिये हों। (विश्वे अग्नयः) समस्त ज्ञानी, अग्रणी जन (ऊतये) रक्षा, ज्ञान, प्रीति सत्संगादि के लिये तु (सम्-इद्वाः) अच्छी प्रकार तेजस्वी, अग्निवत् ज्ञान के प्रकाशक (उती भवन्तु) हमारी ज्ञानवृद्धि के लिये हों। (विश्वे देवाः) समस्त दानशील तेजस्वी जन (अवसा) ज्ञान और रक्षा और प्रेम सहित (नः आगमन्तु) हमें प्राप्त हों। और (अस्मे) हमें (विश्वम्) सब प्रकार का (द्रविणम्) धन-ऐश्वर्य, वीर्य और (वाजः अस्तु) ज्ञान और बल प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वेदेवा देवताः ॥ छन्दः- १, ६, ९, ११ विराड्जगती। २ भुरिग् जगती। ३, ७, १०, १२ पादनिचृज्जगती। ४, ८ आर्चीस्वराड् जगती। ५ आर्ची भुरिग् जगती। १३ निचृत् त्रिष्टुप्। १४ विराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें