ऋग्वेद - मण्डल 10/ सूक्त 35/ मन्त्र 14
ऋषिः - लुशो धानाकः
देवता - विश्वेदेवा:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंह॑: । यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥
स्वर सहित पद पाठयम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । त्राय॑ध्वे । यम् । पि॒पृ॒थ । अति॑ । अंहः॑ । यः । वः॒ । गो॒ऽपी॒थे । न । भ॒यस्य॑ । वेद॑ । ते । स्या॒म॒ । दे॒वऽवी॑तये । तु॒रा॒सः॒ ॥
स्वर रहित मन्त्र
यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंह: । यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥
स्वर रहित पद पाठयम् । देवासः । अवथ । वाजऽसातौ । यम् । त्रायध्वे । यम् । पिपृथ । अति । अंहः । यः । वः । गोऽपीथे । न । भयस्य । वेद । ते । स्याम । देवऽवीतये । तुरासः ॥ १०.३५.१४
ऋग्वेद - मण्डल » 10; सूक्त » 35; मन्त्र » 14
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 4
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 4
विषय - विद्वान् तेजस्वी और सम्पन्नों की निर्भय शरण।
भावार्थ -
हे (देवासः) विद्वान्, दानशील तेजस्वी विद्वान् पुरुषो ! (वाज-सातौ) संग्राम वा धनैश्वर्य के भोग और ज्ञान की प्राप्ति के अवसर पर (यम् अवथ) जिसकी रक्षा करते, जिसको प्रेम करते और जिसके साथ सत्संग करते हो, और (यं त्रायध्वे) जिसको कष्ट या शत्रु आदि से बचाते हो, (यं अंहः अति पिपृथ) जिसको पाप से पार करते हो। और (यः वः गोपीथे भयस्य न वेद) जो आप लोगों की रक्षा में रहता हुआ किसी प्रकार का भय नहीं जानता ऐसे (ते) वे तीनों वर्गों के हम (तुरासः) अति शीघ्रकारी जन (देव-वीतये) सूर्यवत् तेजस्वी होने, राजा की रक्षा करने और उत्तम गुणों से चमकने वा सज्जनों की रक्षा वा यज्ञार्थ (स्याम) सदा समर्थ और तैयार हों। इत्यष्टमो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वेदेवा देवताः ॥ छन्दः- १, ६, ९, ११ विराड्जगती। २ भुरिग् जगती। ३, ७, १०, १२ पादनिचृज्जगती। ४, ८ आर्चीस्वराड् जगती। ५ आर्ची भुरिग् जगती। १३ निचृत् त्रिष्टुप्। १४ विराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें