Loading...
ऋग्वेद मण्डल - 10 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 36/ मन्त्र 1
    ऋषिः - लुशो धानाकः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रं॑ हुवे म॒रुत॒: पर्व॑ताँ अ॒प आ॑दि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑: ॥

    स्वर सहित पद पाठ

    उ॒षसा॒नक्ता॑ । बृ॒ह॒ती इति॑ । सु॒ऽपेश॑सा । द्यावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्र॑म् । हु॒वे॒ । म॒रुतः॑ । पर्व॑तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वरिति॑ स्वः॑ ॥


    स्वर रहित मन्त्र

    उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा । इन्द्रं हुवे मरुत: पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्व: ॥

    स्वर रहित पद पाठ

    उषसानक्ता । बृहती इति । सुऽपेशसा । द्यावाक्षामा । वरुणः । मित्रः । अर्यमा । इन्द्रम् । हुवे । मरुतः । पर्वतान् । अपः । आदित्यान् । द्यावापृथिवी इति । अपः । स्व१रिति स्वः ॥ १०.३६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 36; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 9; मन्त्र » 1

    भावार्थ -
    (उषासा नक्ता) प्रभातवेला या दिन-रात्रिकाल के समान ज्ञान और कर्मनिष्ठ स्त्री पुरुष, (बृहती) बड़े (सु-पेशसा) उत्तम रूपवान्, सुन्दर, ऐश्वर्ययुक्त, (द्यावा क्षामा) सूर्य, भूमि के तुल्य सर्वोपकारक, तेजस्वी सर्वाश्रय और (वरुणः) सर्वश्रेष्ठ, (मित्रः) स्नेहवान्, (अर्यमा) दुष्ट पुरुषों के नियन्ता, न्यायाधीश, इनको और (इन्द्र) ऐश्वर्यवान्, शत्रुहन्ता, (मरुतः) वायुवत् बलवान्, (पर्वतान्) पर्वतों के समान अचल, मेघों के समान सर्वपालक, (अपः) जलों के समान शीतल, (द्यावा पृथिवी) सूर्य और भूमिवत् तेजस्वी, सर्वाश्रय और (स्वः) आकाशवत् सुखप्रद, (अपः) अन्तरिक्ष के समान विशाल, इन सब जनों के मैं (हुवे), आदर से बुलाऊं। इसी प्रकार उन सब दिव्य पदार्थों को (हुवे) मैं अपने उपयोग में लूं।

    ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वे देवा देवताः॥ छन्द:– १, २, ४, ६–८, ११ निचृज्जगती। ३ विराड् जगती। ५, ९, १० जगती। १२ पादनिचृज्जगती। १३ त्रिष्टुप्। १४ स्वराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top