ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 7
कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्या॑: । अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विष॑: सुजात ॥
स्वर सहित पद पाठकु॒र्मः । ते॒ । आयुः॑ । अ॒जर॑म् । यत् । अ॒ग्ने॒ । यथा॑ । यु॒क्तः । जा॒त॒ऽवे॒दः॒ । न । रिष्याः॑ । अथ॑ । व॒हा॒सि॒ । सु॒ऽम॒न॒स्यमा॑नः । भा॒गम् । दे॒वेभ्यः॑ । ह॒विषः॑ । सु॒ऽजा॒त॒ ॥
स्वर रहित मन्त्र
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्या: । अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविष: सुजात ॥
स्वर रहित पद पाठकुर्मः । ते । आयुः । अजरम् । यत् । अग्ने । यथा । युक्तः । जातऽवेदः । न । रिष्याः । अथ । वहासि । सुऽमनस्यमानः । भागम् । देवेभ्यः । हविषः । सुऽजात ॥ १०.५१.७
ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 7
अष्टक » 8; अध्याय » 1; वर्ग » 11; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 11; मन्त्र » 2
विषय - दीर्घ जीवन वाला होकर ज्ञान प्राप्त करने का आदेश।
भावार्थ -
हे (अग्ने) देहवान् जीव ! (यत्) जो (अजरं आयुः) आयु जरारहित है हम वही (ते कुर्मः) तेरी करें (यथा) जिससे (युक्तः) युक्त होकर हे (जात-वेदः) उत्पन्न देह में विद्यमान ! तू (न रिष्याः) न मरे। और तू हे (सु-जात) उत्तम गुरुओं से प्रकट होने वाले ! सुपुत्र ! (अथ) अनन्तर तू (सु-मनस्यमानः) सुप्रसन्नचित्त होकर (देवेभ्यः) देवों, इन्द्रियों और विद्वानों के लिये (हविषः भागं वह) अन्न का सेवनीय अंश प्राप्त कर और (देवेभ्यः हविषः भागं) देवों, विद्वानों से दिव्य पदार्थों से अन्नवत् ग्राह्य पदार्थ वा ज्ञान का (भागं) सेव्य, उत्तम अंश (वहासि) प्राप्त कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, ३, ५, ७, ९ देवा ऋषयः। २,४,६, ८ अग्निः सौचीक ऋषिः। देवता—१, ३ ५, ७, ९ अग्निः सौचीकः। २, ४, ६, ८ देवाः॥ छन्दः— १, ३ निचृत् त्रिष्टुप्। २, ५, ६ विराट् त्रिष्टुप्। ४, ७ त्रिष्टुप्। ८, ९ भुरिक् त्रिष्टुप्। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें