ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 8
प्र॒या॒जान्मे॑ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो॑ दत्त भा॒गम् । घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥
स्वर सहित पद पाठप्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । केव॑लान् । ऊर्ज॑स्वन्तम् । ह॒विषः॑ । द॒त्त॒ । भा॒गम् । घृ॒तम् । च॒ । अ॒पाम् । पुरु॑षम् । च॒ । ओष॑धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः॑ । अ॒स्तु॒ । दे॒वाः॒ ॥
स्वर रहित मन्त्र
प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् । घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥
स्वर रहित पद पाठप्रऽयाजान् । मे । अनुऽयाजान् । च । केवलान् । ऊर्जस्वन्तम् । हविषः । दत्त । भागम् । घृतम् । च । अपाम् । पुरुषम् । च । ओषधीनाम् । अग्नेः । च । दीर्घम् । आयुः । अस्तु । देवाः ॥ १०.५१.८
ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 8
अष्टक » 8; अध्याय » 1; वर्ग » 11; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 11; मन्त्र » 3
विषय - दीर्घजीवन के साधनों की याचना।
भावार्थ -
हे (देवाः) दानशील, विद्वान् जनो ! (मे) मुझे (प्रयाजान्) उत्तम २ दान और (केवलान्) केवल, असाधारण (अनुयाजान्) कर्मानुरूप उत्तम दातव्य फल तथा (हविषः ऊर्जस्वन्तम् भागम्) अन्न का बल युक्त वह अंश जो (घृतम्) तेजोयुक्त हो और (अपां च ओषधीनां च पुरुषम्) देहस्थ रसों और तापधारक तत्वों के बीच पुरुष अर्थात् बहुतसी इन्द्रियों में विभक्त तेज (दत्त) प्रदान करो। जिससे (अग्नेः च) इस देह में प्राप्त जीव का (आयुः) आयु (दीर्घं) दीर्घ हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, ३, ५, ७, ९ देवा ऋषयः। २,४,६, ८ अग्निः सौचीक ऋषिः। देवता—१, ३ ५, ७, ९ अग्निः सौचीकः। २, ४, ६, ८ देवाः॥ छन्दः— १, ३ निचृत् त्रिष्टुप्। २, ५, ६ विराट् त्रिष्टुप्। ४, ७ त्रिष्टुप्। ८, ९ भुरिक् त्रिष्टुप्। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें