Loading...
ऋग्वेद मण्डल - 10 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 5
    ऋषिः - नाभानेदिष्ठो मानवः देवता - विश्वे देवा आङ्गिरसो वा छन्दः - अनुष्टुप् स्वरः - गान्धारः

    विरू॑पास॒ इदृष॑य॒स्त इद्ग॑म्भी॒रवे॑पसः । ते अङ्गि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥

    स्वर सहित पद पाठ

    विऽरू॑पासः । इत् । ऋष॑यः । ते । इत् । ग॒म्भी॒रऽवे॑पसः । ते । अङ्गि॑रसः । सू॒नवः॑ । ते । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे॒ ॥


    स्वर रहित मन्त्र

    विरूपास इदृषयस्त इद्गम्भीरवेपसः । ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥

    स्वर रहित पद पाठ

    विऽरूपासः । इत् । ऋषयः । ते । इत् । गम्भीरऽवेपसः । ते । अङ्गिरसः । सूनवः । ते । अग्नेः । परि । जज्ञिरे ॥ १०.६२.५

    ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 5
    अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 5

    भावार्थ -
    (ऋषयः इत्) ऋषि, मन्त्रार्थों को देखने वाले तत्त्वदर्शी जन (वि-रूपासः इत्) विविध रूप वा रुचि वाले होते हैं। (ते इत् गम्भीर-वेपसः) वे गम्भीरता पूर्वक, कर्म करने वाले, विचारपूर्वक आचरण करने वाले होते हैं। (ते अङ्गिरसः) वे अति उज्ज्वल, तेजस्वी, (अग्नेः) ज्ञानमय गुरु, प्रभु के (सूनवः) पुत्रों के तुल्य, उनके शासन में रहने वाले होते हैं। वे (अग्नेः परि जज्ञिरे) अग्निवत्, तेजोमय गुरु, आचार्य से उत्पन्न होते और उसकी सब ओर से उपासना करते हैं। इति प्रथमो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - नाभानेदिष्ठो मानव ऋषिः। देवता-१-६ विश्वेदेवाङ्गिरसो वा। ७ विश्वेदेवाः। ८—११ सावर्णेर्दानस्तुतिः॥ छन्द:—१, २ विराड् जगती। ३ पादनिचृज्जगती। ४ निचृज्जगती। ५ अनुष्टुप्। ८, ९ निचृदनुष्टुप्। ६ बृहती। ७ विराट् पङ्क्तिः। १० गायत्री। ११ भुरिक् त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top