Loading...
ऋग्वेद मण्डल - 10 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 3
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑: पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः । उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । स्वप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥


    स्वर रहित मन्त्र

    येभ्यो माता मधुमत्पिन्वते पय: पीयूषं द्यौरदितिरद्रिबर्हाः । उक्थशुष्मान्वृषभरान्त्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥

    स्वर रहित पद पाठ

    येभ्यः । माता । मधुऽमत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रिऽबर्हाः । उक्थऽशुष्मान् । वृषऽभरान् । स्वप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥ १०.६३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 3
    अष्टक » 8; अध्याय » 2; वर्ग » 3; मन्त्र » 3

    भावार्थ -
    (येभ्यः) जिनके लिये (माता) माता और यह जगत् को उत्पन्न करने वाली भूमि (मधुमत् पयः पिन्वते) मधुर गुणयुक्त दूध के समान, (मधुमत्) उत्तम अन्नयुक्त (पयः) जल को (पिन्वते) देती है। (द्यौः) तेजोयुक्त (अदितिः) कभी नाश न होने वाला पिता के तुल्य (अद्वि-बर्हाः) मेघों के उत्तम आच्छादनों से युक्त सूर्य के तुल्य आचार्य (पीयूषं) वृष्टि-जल के तुल्य नवजीवन-दायक ज्ञान प्रदान करता है, उन (उक्थ-शुष्मान्) अतिस्तुत्य बलशाली, उपदिष्ट वेदज्ञान से बली, (वृषभरान्) उत्तम बलयुक्त, पुत्रजनों के पोषण करने वाले (सु-अप्नसः) उत्तम रुपवान्, (तान् आदित्यान्) उन सूर्यसदृश तेजस्वियों की (स्वस्तये) उत्तम सुख-कल्याण के लिये (अनु मद) प्रार्थना कर।

    ऋषि | देवता | छन्द | स्वर - गयः प्लात ऋषिः। देवता—१—१४,१७ विश्वेदेवाः। १५, १६ पथ्यास्वस्तिः॥ छन्द:–१, ६, ८, ११—१३ विराड् जगती। १५ जगती त्रिष्टुप् वा। १६ आर्ची स्वराट् त्रिष्टुप्। १७ पादनिचृत् त्रिष्टुप्॥ सप्तदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top